SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ अज्झोववण्णे जाए-जाए वानरपेल्लए वहेइ तं एयकम्मे जाव कालमासे कालं किच्चा इहेव जंबद्दीवे दीवे भारहे वासे इंदपुरे नयरे गणियाकुलंसि पुत्तत्ताए पच्चायाहिए । तए णं तं दारयं अम्मापियरो जायमेत्तकं वद्धेहिंति नपंसगकम्मं सिक्खावेहिंति, तए णं तस्स दारयस्स अम्मापियरो निव्वतबारसाहस्स इमं एयारूवं नामधेज्जं करेहिंति होउ णं अम्हं इमे दारए पियसेणे नामं नपुंसए, तए णं से पियसेणे नपुंसए उम्मुक्कबालभावे विण्णयपरिणमेत्ते जोव्वणगमणुप्पत्ते रूवेणं य जोव्वणेणं य लावण्णेण य उक्किट्टे उक्किट्ठसरीरे भविस्सइ । तए णं से पियसेणे नपुंसए इंदपुरे नयरे बहवे राईसर-जाव पभियओ बहूहि य विज्जापओगेहि य मंतपओगेहि य चण्णपओगेहि हियउट्ठावणेहि य निण्हवणेहि य पण्हवणेहि य वसीकरणेहि य आभिओगिएहि आभिओगित्ता उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरिस्सइ । तए णं से पियसेणे नपुंसए एयकम्मे० सुबह पावकम्मं समज्जिणित्ता एक्कवीसं वाससयं परमाउं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पढवीए नेरइएस् नेरइयत्ताए उववज्जिहिइ, ततो सिरीसिवेसु संसारो तहेव जहा- पढमे जाव पुढवीसु० से णं तओ अनंतरं उव्वट्टित्ता इहेव जंबुद्दीवे सुयक्खंधो-१, अज्झयणं-२ दीवे भारहे वासे चंपाए नयरीए महिसत्ताए पच्चायाहिइ । से णं तत्थ अण्णया कयाइ गोहिल्लाएहिं जीवियाओ ववरोविए समाणे तत्थेव चंपाए नयरीए सेट्ठिकलंसि पुत्तत्ताए पच्चायाहिइ, से णं तत्थ उम्मुक्कबालभावे तहारूवाणं थेराणं अंतिए केवलं बोहिं बुज्झिहिए अणगारे भविस्सइ सोहम्मे कप्पे जहा- पढमे जाव अंतं काहिइ । निक्खेवो । • पढमे सयक्खंधे बीयं अज्झयणं समत्तं . ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बीयं अज्झयणं समत्तं . । तइयं अज्झयणं- अभग्गसेणे ।। [१८] तच्चस्स उक्खेवो- एवं खलु जंबू! तेणं कालेणं तेणं समएणं पुरिमताले नामं नयरे होत्था-रिद्धत्थिमियसमिद्धे तस्स णं परिमतालस्स नयरस्स उत्तरपुत्थिमे दिसीभाए एत्थ णं अमोहदंसी उज्जाणे तत्थ णं अमोहदंसिस्स जक्खस्स आययणे होत्था, तत्थ णं परिमताले नयरे महब्बले नामं राया होत्था । तस्स णं परिमतालस्स नयरस्स उत्तरपुरत्थिमे दिसीभाए देसप्पंते अडवि-संठिया, एत्थ णं सालाडवी नामं चोरपल्ली होत्था विसमगिरिकंदर-कोलंब-संनिविट्ठा वंसीकलंक-पागारपरिक्खित्ता छिण्ण-सेलविसमप्पवाय-फरिहोवगूढा अभिंतर पाणीया सुदुल्लभ-जलपेरंता अणेगखंडी विदियजणदिन्न-निग्गमप्पवेसा सुबहस्स वि कवियजणस्स दुप्पहंसा यावि होत्था, तत्थ णं सालाडवीए चोरपल्लीए विजए नामं चोरसेणावई परिवसइ अहम्मिए अहम्मिटे जाव लोहियपाणी बहूनयरनिग्गजयसे सूरे दढप्पहारे साहसिए सद्दवेहि असि-लट्ठि-पढममल्ले से णं तत्थ सालाडवीए चोरपल्लीए पंचण्हं चोरसयाणं आहेवच्चं जाव विहरइ । [१९] तए णं से विजए चोरसेणावई बहणं चोराण य पारदारियाण य गंठिभेयगाण य संधिच्छेयगाण य खंडपट्टाण य अण्णेसिं च बहणं छिण्ण-भिण्ण-बाहिराहियाणं कुडंगेयावि होत्था, तए णं से विजए चोरसेणावई पुरिमतालस्स नयरस्स उत्तरपुरथिमिल्लं जणवयं बहूहिं गामघाएहि य नगरघाएहि य [दीपरत्नसागर संशोधितः] [13] [११-विवागसूयं]
SR No.003721
Book TitleAgam 11 Vivagsuya Ekkarasam Angsuttam Mulam PDF File
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages42
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 11, & agam_vipakshrut
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy