SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ४३८ दसायो ३. अहातच्चं 'तु सुविणं", खिप्पं पासइ संवुडे । सव्वं च ओहं तरती, दुक्खतो य विमुच्चई॥ ४. पंताई' भयमाणस्स, विवित्तं सयणासणं । अप्पाहारस्स दंतस्स, देवा दंसेंति तातिणो ।। ५. सव्वकामविरत्तस्स, खमतो भयभेरवं । तओ से तोधी' भवति, संजतस्स तवस्सिणो ॥ ६. तवसा अवहट्टलेसस्स', दंसणं परिसुज्झति । उड्ढमहेतिरियं च, सव्वं समणुपस्सति ।। ७. सुसमाहडलेसस्स', अवितक्कस्स भिक्खुणो । ___ सब्वओ विप्पभुक्कस्स, आया जाणति पज्जवे ॥ ८ जदा से णाणावरणं. सव्वं होति खयं गयं । ___ तदा लोगमलोगं च, जिणो जाणति केवली ॥ ६. जदा से दंसणावरणं, सव्वं होइ खयं गयं । तदा' लोगमलोगं च, जिणो पासइ केवली ॥ १०. पडिमाए विसुद्धाए, मोहणिज्जे खयं गते । असेसं लोगमलोगं च, पासंति सुसमाहिया ॥ ११. जहा मत्थए" सूईए, हताए हम्मती तले । एवं कम्माणि हम्मंति, मोहणिज्जे खयं गते । १२. सेणावतिम्मि णिहते, जधा सेणा पणस्सती । एवं कम्मा पणस्संति, मोहणिज्जे खयं गते ।। १३. धूमहीणे जधा अग्गी, खीयती से निरिधणे २ । एवं कम्माणि खीयंति, मोहणिज्जे खयं गते । १४. सुक्कमूले जधा रुक्खे, सिच्चमाणे ण रोहति । एवं कम्मा न रोहंति, मोहणिज्जे खयं गते ॥ १. सुभिणं (ता)। द्वयोर्वाचनयोः संमिश्रणं दृश्यते। चूर्णावपि २. दुखदो (अ, क, ख)। लेश्याचिषोईयोरपि पदयो व्यख्यिा दश्यते । ३. पंताय (अ); पंताई (क, ख)। ७. सुसमाहितलेसस्स (अ, क, ख)। ४. विचित्तं (अ, चूपा, वृपा); विवत्तं (ख)। . ततो (ता)। ५. ओहिनाणं (ता): ओकारस्थाने तकारादेशः, ६. तओ (अ, क, ख); ततो (ता)। अवधिरित्यर्थः । १०. सुसमाहिते (अ, क, ख)। ६. अवहडुच्चस्स (अ); अवहडच्चस्स (ता); 'क' ११. मत्थय (अ, क, ख)। प्रती 'अवहट्रलेसस्स अवहट्टच्चस्स' इति १२. निरंषणे (ख)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003585
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Dasao Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages140
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy