SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ पंचमा दसो ४३७ पासवणखेलसिंघाणजल्लपारिट्ठावणितासमिताणं मणसमिताणं वयसमिताणं कायसमिताणं मणगुत्ताणं' वयगुत्ताणं कायगुत्ताणं गुत्ताणं गुत्तिदियाणं गुत्तबंभयारीणं आयट्ठीणं आहिताणं आयजोगीणं' आयपरक्कमाणं पक्खियपोसहिएसु समाधिपत्ताणं झियायमाणाणं इमाइं दस चित्तसमाहिट्ठाणाइं असमुप्पन्नपुव्वाइं समुप्पज्जिज्जा, तं जहा~१. धम्मचिंता वा से असमुप्पन्नपुवा समुप्पज्जेज्जा सव्वं धम्म जाणित्तए । २. 'सणिणाणे वा से असमुप्पन्नपुल्वे समुपज्जेज्जा अहं सरामि"। ३. सुमिणदसणे वा से असमुप्पन्नपुब्वे समुप्पज्जेज्जा अहातच्चं सुमिणं पासित्तए। ४. देवदंसणे वा से असमुप्पन्नपुब्वे समुप्पज्जेज्जा दिव्वं देवढि दिव्वं देवजुइं दिव्वं देवाणुभावं पासित्तए । ५. ओहिनाणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा ओहिणा लोयं जाणित्तए । ६. ओहिदसणे वा से असमुप्पन्नपुव्वे समुप्पज्जज्जा ओहिणा लोयं पासित्तए । ७. मणपज्जवनाणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा अंतो मणुस्सखेत्ते अड्ढातिज्जेसु दीवसमुद्देसु सण्णीणं पंचेंदियाणं पज्जत्तगाणं मणोगते भावे जाणित्तए। ८. केवलनाणे वा से असमपन्नपूवे समप्पज्जेज्जा केवलकप्पं लोयालोयं जाणित्तए । ६. केवलदंसणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा 'केवलकप्पं लोयालोयं" पासित्तए । १०. 'केवलमरणे वा से असमुप्पन्नपुब्वे समुप्पज्जेज्जा" सव्वदुक्खपहीणाए। १. ओयं चित्तं समादाय, झाणं समणुपस्सति । धम्मे ठिओ अविमणो, निव्वाणमभिगच्छइ ।। २. ण इमं चित्तं समादाए", भुज्जो लोयंसि जायति । अप्पणो उत्तमं ठाणं, सण्णीनाणेण जाणइ ।। १. मणुगुत्ताणं (अ, ख)। पेक्षितमिदम् । द्वितीयं स्थानं अस्यैवार्थस्य २. अतोने चूणौं 'निगृहीतात्मानः' इत्यपि पाठो प्रतिपादकमस्ति । चूणिकृतापि नतद् व्याख्यादृश्यते। तम् । गद्यार्थप्रतिपादकेषु प्रस्तुताध्ययनस्य ३. आयजोतीणं (अ, ख)। पद्येषु नैतद् दृश्यते । समवायाङ्गसूत्रे (स० ४. सण्णिजाई सरणे वा से असमुप्पन्ने समुप्प १०२) पि नैतद दश्यते । अस्य स्थानस्य ज्जेज्जा अहं सरामि अप्पागो पोराणियं जाई स्वीकारे संख्या वृद्धिरपि जायते । 'ख' प्रतावपि सुमरित्तए (ख); समुप्पज्जेज्जा पुव्वभवे नेतद् लिखितमस्ति । उक्तकारणरिदं मूले न सुमरित्तए (स० १०२); द्वितीयतृतीय- स्वीकृतम् । स्थानयोः समवायाङ्ग व्यत्ययो दृश्यते । ६. केवलं लोग (स० १०१२) । ५. पासित्तए जाईसरणे वा से असमुप्पन्नपुग्वे ७. केवलं लोयं (स० १०१२) । समुप्पज्जेज्जा अप्पणो पोराणियं जाइं सुमरि- ८. केवलिमरणं वा मरिज्जा (स० १०॥२) । तए (अ, क,, ता, वृ); आदर्शेषु तृतीयस्थाना- ६. पहाणाए (अ)। दनन्तरं एतत् स्थानं लिखितमस्ति । वृत्ति- १०. समुप्पस्सति (अ, क); समुप्पज्जति (ख)। कृतापि तत्रैव व्याख्यातमिदम्, किन्तु नैतद- ११. समादाय (ख, ता)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003585
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Dasao Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages140
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy