SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ बीओ वक्खारी २७६ गेहालया णं ते मणुया पण्णत्ता समणाउसो ! ॥ २०. तेसि णं भंते ! रुक्खाणं केरिसए आगारभावपडोयारे पण्णत्ते ? गोयमा ! कूडागारसंठिया पेच्छा-'च्छत्त-झय"-थूभ-तोरण-गोपुर-वेइया -चोप्पालग'-अट्टालग-पासायहम्मिय-सवक्ख-वालग्गपोइया-वलभीघरसंठिया, अण्णे इत्थं वहवे वरभवणविसिट्ठसंठाणसंठिया दुमगणा सुहसीयलच्छाया पण्णत्ता समणाउसो ! ॥ २१. अत्थि णं भंते ! तीसे समाए भरहे बासे गेहाइ वा गेहाव [य?] णाई वा ? गोयमा ! णो इणठे सम8, रुक्खगेहालया णं ते मणुया पण्णत्ता समणाउसो! ॥ २२. अत्थि णं भंते ! तीसे समाए भरहे वासे 'गामाइ वा •णगराइ वा णिगमाइ वा रायहाणीइ वा खेडाइ वा कब्बडाइ वा मडंबाइ वा दोणमुहाइ वा पट्टणाइ वा आगराइ वा आसमाइ वा संवाहाइ वा सण्णिवेसाइ वा ? गोयमा ! णो इणठे समठे, जहिच्छियकामगामिणो णं ते मणुया पण्णत्ता ।। २३. अस्थि णं भंते ! 'तीसे समाए भरहे वासे" असीइ वा मसीइ वा किसीइ वा 'वणिएत्ति वा 'पणिएत्ति वा वाणिज्जेइ वा ? गोयमा ! णो इण? समढे, ववगयअसिमसि-किसि 'वणिय-पणिय'""-वाणिज्जा णं ते मणुया पण्णत्ता समणाउसो !॥ २४. अस्थि णं भंते ! तीसे समाए भरहे वासे हिरण्णेइ वा सुवण्णेइ" वा कसेइ वा १. छयरुप्प (अ. ब)। वृत्तेः पाठः उट्टङ्कितः-'जहिच्छिअकामगा२. वेइगा (अ, ब)। मिणो' इत्यस्य स्थाने 'जं नेच्छियअकामगा३. चोयालग (अ, ब); चोपालग (क, ख, स); मिणो' इतिपाठः । चोवालग (वि); चोप्फाल (प, शा)। ८. x (अ, क, ख, त्रि, प, ब, स); अग्रेपि ४. यत्थ (अ, ब); एत्थ (क, ख, स)। क्वचिद् एष पाठो पि नास्ति, क्वचिद् भिरहे ५. वृत्तित्रयेपि 'आयतनानि' इति व्याख्यातम वासे' इत्येव विद्यते। लिपिसंक्षेपादेवं जातस्ति । द्रष्टव्यं जीवाजीवाभिगमस्य ३१८४१. मस्ति । सूत्रस्य पादटिप्पणम् । ६. x (ही); विवणित्ति' विषणिरिति हट्टोप६.सं० पा०---गामाइ वा जाव सण्णिवेसाइ। जीविनः (पुत्र) । "अ, क, ख, त्रि, ब, स, ही' एषु गामाइ १०. वणिपणि (अ, क, ख, त्रि, ब, स)। वा' इत्यस्य स्थाने 'नगराइ वा' इति पाठो ११. प्रस्तुतप्रकरणे 'सुवर्ण कांस्य दूष्य' पदत्रयस्य दृश्यते । प्रयोगः कथं संभवेत् ? उपाध्यायशान्तिचन्द्रेण ७. °गामगामिणो (अ, ख, ब); जं नेच्छियका- एष प्रश्नः समुपढौकितस्तस्य समाधानमपि कृतम् मगामिणो (त्रि); हीरविजयसूरिणा जं --घटितं सुवर्ण तथा ताम्रपुसंयोगज कांस्य जेच्छियकामगामिणो' इति पाठो व्याख्यातः, तथा तन्तुसन्तानसम्भव दूष्यं तत्र कथं सम्भ'जहिच्छियकामगामिणो' इति पाठान्तरत्वेन च वेयुः? शिल्पिप्रयोगजन्यत्वात् तेषा, न च तान्य क्वचिदादर्श 'जहिच्छियकामगामिणो' इति त्रातीतोत्सपिणीसत्कनिधान गतानि सम्भवं. पाठो दृश्यते, परं जीवाभिगमवृत्तौ तथा व्याख्यान- तीति वाच्यं, सादिसपयंसितप्रयोगबन्धस्थानुपलम्भान्न व्याख्यात: (हस्तलिखितपय स्थासंख्येयकाल-स्थितेरसम्भवात्, एगोस्गोत्तर११०); उपाध्यायशान्तिचन्द्रेण जीवाभिगम- कुरुसूत्रयोरेतदालापकस्याकथनप्रक्षनात्, उच्यते, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy