SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ३७८ वणी अच्छे रगपेच्छभिज्जाओ पासाईयाओ' 'दरिसणिज्जाओ अभिरूवाओ परूिवाओ || १६. ते णं मणुया ओहस्सरा हंसस्सरा कोंचस्सरा गंदिस्सरा गंदिघोसा सीहस्सरा सोहघोसा' सूसरा सूसरणिग्घोसा छायाउज्जो वियंगमंगा वज्जरिसनारायसंघयणा समचउरससंठाणसंठिया छवि - णिरातंका अणुलोमवाउवेगा कंकग्गहणी कवोयपरिणामा सउणिपोसपिट्ठ-तरोरुपरिणया छद्धणुसहस्समूसिया । तेसि णं मणुयाणं बे छप्पण्णा पिट्ठिकरंडकसया' पण्णत्ता समणाउसो ! पउमुप्पलगंधस रिसणीसास सुरभिवयणा । ते णं मणुया पगइ उवसंता पगइपयणुको हमाणमायालोभा मिउमद्दवसंपन्ना अल्लीणा भगा विणीया अपिच्छा असहिसंचया विडिमंतर परिवसणा जहिच्छिय कामकामिणो 'पुढवीपुप्फफलाहारा णं ते मणुया पण्णत्ता समणाउसो " ! ॥ १७. तीसे णं भंते ! पुढवीए केरिसए आसाए पण्णत्ते ? गोयमा ! से जहाणामए गुलेइ वा खंडेइ वा सक्कराइ वा मच्छंडियाइ वा पप्पडमोयएइ वा भिसेइ वा पुप्फुत्तराइ वा पउमुत्तराइ वा विजयाइ वा महाविजयाइ वा आकासियाइ वा आदसियाइ वा आगासफलोवमाइ वा उग्गाइ वा अणोवमाइ वा', भवे एयारूवे ? णो इणट्ठे समट्ठे । सा णं पुढवी इत्तो इतरिया चेव "कंततरिया चेव पियतरिया चेव मणुण्णतरिया चेव' मणमतरिया चेव आसाएणं पण्णत्ता || १८. तेसि णं भंते ! पुप्फफलाणं केरिसए आसाए पण्णत्ते ? गोयमा ! से जहाणामए रणो चाउरंतचक्कवट्टिस्स कल्लाणे भोयणजाए सयसहस्सनिप्फन्ने वण्णेणुववे' "गंधेणुववेए रसेणुवे फासेणुववेए आसायणिज्जे विसायणिज्जे दीवणिज्जे दप्पणिज्जे " मणिज्जे विहणिज्जे " सव्विदिअगायपल्हाय णिज्जे, भवे एयारूवे ? णो इणट्ठे समट्ठे | तेसि णं पुप्फफलाणं एत्तो इट्ठतराए चेव" कंततराए चैव पियतराए चैव मणुण्णतराए चेव मणामत राए चेव आसाए पण्णत्ते ॥ १६. ते णं भंते! मणुया तमाहारमाहारेत्ता कहि वसहि उवेंति ? गोयमा ! रुक्ख १. सं० पा० पासाईयाओ जाव पडिरूवाओ । २. जीवाभिगमादौ दुन्दुभिस्वरा मञ्जुस्वरा मञ्जुधांपा इत्यपि दृश्यते (पुवृ ) । ३. पट्टित० ( अ, त्रि, ब); पिट्ठ० (क, ख ) ; पृष्ठकरण्डुकशते पाठान्तरेण पृष्ठकरंडकशते ( शावृ) । ४. पगइभद्गा पंगइउवसंता (त्रि, स, पुवृ, ही वृ) 1 ५. उपाध्यायशान्तिचन्द्रेण प्रमेय रत्नमञ्जूषायां अस्मिन् विषये एका टिप्पणी कृतास्ति अत्र च जीवाfभगमादिषु युग्मिवर्णनाधिकारे आहाराप्रश्नोत्तरसूत्रं दृश्यते, अत्र च कालदोषेण त्रुटित सम्भाव्यते, अत्रैवोत्तरत्र द्वितीयतृतीया - कवर्णकसूत्रे आहारार्थं सूत्रस्य साक्षाद् Jain Education International ण दृश्यमानत्वादिति, तेनात्र स्थानाशून्यार्थ जीवाभिगमादिभ्यो लिख्यते- तेसि भंते! मणुआणं केवइकालस्स आहारट्ठे समुप्पज्जइ ? गोयमा ! अद्रुमभत्तस्स आहारट्ठे समुप्पज्जइ, पुढवी पुष्फफलाहारा णं ते मणुआ पण्णत्ता समणाउसो ! ६. वा इमेए अज्झोववणाए ( अ, क, ख, त्रि, प, ब, स ) ; द्रष्टव्यम् - जीवा० ३१६०१, पण० १७ १३५ । ७. सं०पा० - इट्ठतरियाचेवजावमणामतरिया । ८. सं० पा०वण्णेणुववेए जाव फासेणुववेए । ६. x ( अ, क. ख, त्रि, प, ब ) । १०. X ( ब ) । ११. विग्वणिज्जे ( ब ) । १२. सं० पा० इट्ठतराए चेव जाब आसाए । For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy