SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ बीओ वक्खारो अणंताणं वावहारियपरमाणूण' समुदय-समिइ-समागमेणं सा एगा उस्साहस हिआइ वा सहमण्हियाइ वा उद्धरेण्इ वा तसरेणूइ वा रहरेणूइ वा वालग्गेइ वा लिक्खाइ वा जूयाइ वा जवमझेइ वा उस्सेहंगुलेइ वा अट्ठ उस्सण्हस ण्हियाओ सा एगा सहसण्हिया, अट्ठ सहसण्हियाओ सा एगा उद्धरेणू, अट्ठ उद्धरेणूओ सा एगा तसरेणू, अट्ठ तसरेणूओ सा एगा रहरेणू, अट्ठ रहरेणूओ से एगे देवकुरूत्तरकुराणं मणुस्साणं वालग्गे, अट्ठ देवकुरूत्तरकुराणं मणुस्साणं वालग्गा से एगे हरिवास-रम्मयवासाणं मणुस्साणं वालग्गे', 'अठ्ठ हेमवय-एरण्णवयाणं भणुस्साणं वालग्गा से एगे पुव्वविदेह-अवरविदेहाणं मणुस्साणं वालग्गे, अट्ठ पूवविदेह-अवरविदेहाणं मणुस्साणं वालग्गा सा एगा लिक्खा, अद्र लिक्खाओ सा एगा जूया, अट्ठ जूयाओ से एगे जवमझे, अट्ठ जवमज्झा से एगे अंगुले। एतेणं अंगुलप्पमाणेणं छ अंगुलाई पाओ, बारस अंगुलाइ वितत्थी', चउवीस अंगुलाई रयणी, अडयालीसं अंगुलाई कुच्छी, छण्णउई अंगुलाई से एगे अक्खेइ वा दंडेइ वा धणइ वा जूगेइ वा मुसलेइ वा णालिआइ वा । एतेणं धणुप्पमाणेणं दो धणुसहस्साई गाउयं, चत्तारि गाउयाई जोयणं । एएणं जोयणप्पमाणेणं जे पल्ले जोयणं आयाम-विक्खंभेणं, जोयणं उडढं उच्चत्तणं, तं तिगुणं सविसेसं परिक्खेवेणं । से णं पल्लेगाहा--- एगाहिय बेहिय-तेहिय', उक्कोसेणं सत्तरत्तपरूढाणं । संमछे सण्णिचिए, भरिए वालग्ग कोडीणं ॥१॥ ते णं वालग्गा णो कुच्छेज्जा, णो परिविद्धंसेज्जा, णो अग्गी डहेज्जा, णो वाए हरेज्जा, णो पूइत्ताए हव्वमागच्छेज्जा, तओ णं वाससए-वाससए एगमेगं वालगं अवहाय जावइएणं कालेणं से पल्ले खीणे णीरए णिल्लेवे णिटिए भवइ, से तं पलिओवमे । गाहा एएसि पल्लाणं, कोडाकोडी हवेज्ज दसगुणिआ। तं सागरोवमस्स उ, एगस्स भवे परीमाणं ॥२॥ एएणं सागरोवमप्पमाणेणं चत्तारि सागरोवमकोडाकोडीओ कालो सुसमसुसमा, तिण्णि सागरोवमकोडाकोडीओ कालो सुसमा, दो सागरोवमकोडाकोडीओ कालो सुसमदुस्समा, १. यद्यपि ग्रन्थान्तरे (अणुओगद्दाराई सू० ३६५) वालग्गे। अट्ट पुष्यविदेह-अवरविदेहाणं घरमाण तसरेणु' इत्यादि गाथायामुछ्श्लक्ष्णि मणुस्साणं वालग्गा भरहेरवयाण मणस्साणं कादीनि त्रीणि पदानि नोक्तानि (ही)। से एगे वालग्गे। अट्ट भरहे रवयाणं मणुस्साणं २. अंगुले (भ० ६१३४), वालग्गा सा एगा लिक्खा [अ० सू० ३६६] । ३. सं० पा०---वालग्गे एवं हेमवयएरण्णवयाणं ५. विहत्थी (क,ख,प,स, भ० ६।१३४, अणुओग मणस्साणं पुन्वविदेहअवरविदेहाणं मणुस्साग। द्दाराइं सू० ४००)। ४. प्रस्तुतपाठे भरतरवतयोर्मनुष्याणामुल्लेखो ६. जुतेति (ब) । नास्ति, अनुयोगद्वारसूत्रे विद्यते— अट्ट हेमवय- ७. •एगाहिय बेहिय तेहिय' ति षष्ठी बहुवचनहेरण्णवयाणं मणुस्वाणं वालग्गा पुब्वविदेह- लोपात् एकाहिक-द्वयाहिक - त्र्याहिकानाम् अवरविदेहाणं मणुस्साणं से एगे (ही)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy