SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ जंबुद्दीवपण्णत्ती जुगाई वाससए, दस वाससयाई वाससहस्से, सयं वाससहस्साणं वाससयसहस्से, चउरासीई वाससयसहस्साई से एगे पुव्वंगे, चउरासीई पुव्वंगसयसहस्साई से एगे पुव्वे, एवं बिगुणं बिगुणं णेयव्वं सुडियंगे तुडिए अडडंगे अडडे अववंगे अववे हुहुयंगे हुहुए उप्पलंगे उप्पले पउमंगे पउमे गलिणंगे णलिणे अत्थणिउरंगे' अत्थणिउरे अउयंगे अउए 'नउयंगे नउए पउयंगे पउए" चूलियंगे चूलिया जाव चउरासीइं सीसपहेलियंगसयसहस्साइं सा एगा सीसपहेलिया । एतावताव गणिए, एतावताव गणियस्स विसए", तेण परं ओवमिए ।। ५. से किं तं ओवमिए ? ओवमिए दुविहे पण्णते, तं जहा–पलिओवमे य सागरोवमे य॥ ६. से कि तं पलिओवमे ? पलिओवमस्स परूवणं करिस्सामि-परमाणू दुविहे पण्णते, तं जहा-सुहमे य वावहारिए य । अणंताणं सुहुमपरमाणुपोग्गलाणं समुदयसमिइ-समागमेणं वावहारिए परमाणू णिप्फज्जइ, तत्थ णो सत्थं कमइ--- गाहा सत्येण सुतिक्खणवि, छेत्तुं भित्तुं च जं किर ण सक्का । तं परमाणु सिद्धा, वयंति आदि पमाणाणं ॥१॥ १. जूयाई (त्रि.प.ब)। २. हूहुए (अप,पुत्); हूहूए (ब,हीवृ)। ३. अत्थिणीउरे (प)। ४. पउते २ णउते २ (अ,क,ब,हीव); द्रष्टव्यम् -अणुओगद्दाराइं ४१७ सूत्रस्यपादटिप्पणम् । ५. अत्र हीरविजयवृत्ती वाचनाभेदः समालोचि तोस्ति—अयं च संख्यानुक्रमो माथुरीवाचनानुगतो वलभीवाचनानुगतस्तु ज्योतिष्करण्डेsन्यथापि दृश्यते । तथाहि-पूर्वाङ्ग १ पूर्व २ लतांगं ३ लता ४ महालतांगं ५ महालता ६ नलिनांगं ७ नलिनं ८ महानलिनांग ६ महानलिनं १० पद्मांग ११ पद्म १२ महापद्मांगं १३ महापद्मं १४ कमलांगं १५ कमलं १६ महाकमलांग १७ महाकमलं १८ कुमुदागं १६ कुमुदं २० महाकुमुदांग २१ महाकुमुदं २२ त्रुटितांग २३ त्रुटित २४ महात्रुटितांगं २५ महात्रुटितं २६ अटटांगं २७ अटट' २८ महाअटटांग २६ महाअटट ३० जहांगं ३१ ऊहं ३२ महोहांगं ३३ महोहं ३४ शीर्षप्रहेलिकांगं ३५ शीर्षप्रहेलिका चेति ३६ न चात्र संमोहः कर्तव्यः भिक्षादिदोषेण श्रुतहान्या यस्य यादृशं स्मृतिगोचरीभूतं तेन तथा सम्मतीकृत्य लिखितं तच्च लिखनमेकं मथुरायां अपरं च वलभ्यामिति । यदुक्तम्-ज्योतिष्करण्डवृत्तावेव इह स्कन्दिलाचार्यप्रवृत्ती दुष्पमानुभावतो दुर्भिक्षप्रवृत्त्या साधूनां पठनगणनादिकं सर्वमप्यने शत् ततो दुभिक्षातिक्रमे सुभिक्षाप्रवृत्तौ द्वयोः सङ्घयोर्मेलापकोऽभवत तद्यथा एको वलभ्यामेको मथुरायाम् । तत्र सुत्रार्थसंघटने परस्परं वाचनाभेदो जातः विस्मृतयोहि सूत्रार्थयोः स्मृत्वा स्मृत्वा संघटने भवत्यवश्यं वाचनाभेदोन कदाचिदनुपपत्तिः । तत्रानुयोगहारादिकमिदानी च वर्तमान माथुरवाचनानुगतं ज्योतिष्करंडसूत्रकर्ता वाचार्यों वालभ्यस्तत इदं संख्यास्थानं प्रतिपादनं वालभ्यवाचनानुगतमिति नास्यानुयोगद्वारप्रतिपादितसंख्यास्थानः सह विसदृशत्वमुपलभ्य विचिकित्सितव्यमिति तथानुयोगद्वारे प्रयुतनयुतयोः परावृत्तिरप्यस्तीति । ६. आदी (त्रि,ब); आयं (प) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy