SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ पढमो वक्खारो ३६ माणिभद्दकूडे वेयड्ढकूडे पुण्णभद्दकूडे - एए तिणि कणगामया सेसा छप्पि रयणामया । 'छहं सरिणामया देवा, दोन्हं कयमालए चेव णट्टमालए चेव" । गाहा जामयाय कूडा, तन्नामा खलु हवंति ते देवा । पलिओवमट्टिईया, हवं ति पत्तेय पत्तेयं ||१|| रायहाणीओ ? जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरियं असंखेज्जदीवसमुद्दे atest अण्णंम जंबुद्दीवे दीदे वारस जोयणसहस्साई ओगाहित्ता, एत्थ णं रायहाणीओ भाणियव्वाओ विजयरायहाणी सरिसियाओ || ४७. से केणट्ठेणं भंते! एवं बुच्चइ - वेयड्ढे पव्वए वेयड्ड पव्वए ? गोयमा ! वेयड्ढे णं पव्व भरहं वासं दुहा विभयमाणे- विभयमाणे चिट्ठइ, तं जहा दाहिणड्डूभरहं च उत्तरड्डभरहं च । वेयङ्कगिरिकुमारे य एत्थ देवे महिड्डीए जाव' पलिओवमईए परिवसइ । से तेणट्ठेणं गोयमा ! एवं बुच्चइ - वेयड्ढे पव्वए वेयड्ढे पव्वए । अदुत्तरं च णं गोयमा ! वेयड्डुस्स पव्वयस्स सासए गामधेज्जे पण्णत्ते -- जंण कयाइ ण आणि कयाइ अस्थि, ण कयाइ ण भविस्सर, भुवि च, भवइ य, भविस्सइ य, धुवे यिए सासए अक्खए अव्वए अवट्टिए निच्चे || ४८. कहि णं भंते ! जंबुद्दी वे दीवे उत्तरडभरहे णामं वासे पण्णत्ते ? गोयमा ! चुल्ल हिमवंतरस वासहरपव्वयस्स दाहिणेणं, वेयड्डस्स पव्वयस्स उत्तरेणं, पुरत्थमलवण - मुद्दस्स पच्चत्थि मेणं, पच्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं, एत्थ णं जंबुद्दीवे दीवे उत्तरडभरहे णामं वासे पण्णत्ते - पाईणपडीणायए' उदीणदाहिणविच्छिण्णे पलियंकसंठिए दुहा लवणसमुद्दं पुट्ठे – पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुद्दं पुट्ठे, पच्चत्थिमिल्लाए' कोडीए पच्चत्थिमिल्लं लवणसमुदं पुट्ठे, गंगासिंधूहि महाणहि · १ दोन्हं वि सरिसणा मया देवा कयमालए चेव पट्टमालए चेव, सेसाणं छह सरिसणामया ( प ) ; हीरविजयवृत्तौ शान्तिचन्द्रीयवृत्तौ च एष पाठो व्यत्ययेन व्याख्यातोस्ति- दोन्ह मित्यादि नवानां कूटानां मध्ये प्रथमस्य सिद्धायतनकूटस्य स्वामी अर्हन्नेव नापरो देव इत्यष्टानां तु मध्ये द्वयोः खण्डप्रपाततमित्राभिधानयोः कूटयो। विसदृशनामको देवी तद्यथा - कृतमालकश्च नृत्तमालकश्च चकारवकारी समुन्वयावधारणार्थी सेसाणं छण्हं ति शेषाणां दक्षिणार्द्ध भरतकूट १ मणिभद्रकूट २ वैताढ्यकूट ३ पूर्णभद्रकूट ४ उत्तरभरतार्द्धकूट ५ वैश्रमणकूट ६ नाम्नां कूटानां सदृशनामकाः सदृशं कूटेन समानं नाम येषां ते सदृशनामका Jain Education International देवा अधिपतयो भवन्ति अथोक्तमेवार्थव्यक्ती कुर्वन् स्थिति प्रतिपादयितुं गाथामाह ( ही ) ; द्वयोः कूटयोविसदृशनामकौ देवौ स्वामिनी, तद्यथा— कृतमालकश्चैव नृत्तमालकश्चैव तमिस्रगुहाकूटस्य कृतमालः स्वामी खण्डप्रपातगुहाकूटस्य नृत्तमाल: स्वामी, शेषाणां वण्णां कूटानां सदृक —— कूटनामसदृशं नाम येषां ते सद्गुनामका देवा: स्वामिन: ( शावृ ) । २. 'रायहाणीओ' त्ति एतेषां राजधान्यः क्व सन्तीति प्रश्नवाक्यं सूचितम् (पुवृ ) | ३. जी० ३।३४६-५६३ । ४. जं० ११२४ । ५. पडीयाय (त्रि,ब) 1 ६. सं० पा० – पच्चत्थिमिल्लाए जाव पुट्ठे । For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy