SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ३६८ जंबुद्दीपणती खंडप्पवाय कूडस्स पुरत्थिमेणं सिद्धायतणकूडस्स पच्चत्थिमेणं, एत्थ णं वेयपव्व दाहिणड्डूभरहकडे णाम कूडे पण्णत्ते, सिद्धायतणकूडप्पमाणसरिसे जाव' – ४२ तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए, एत्थ णं महं एगे पासायवडेंस पण्णत्ते - कोसं उड्ढे उच्चत्तेणं, अद्धकोसं विवखंभेणं अब्भुग्गय मूसिय पहसिए जाव' पासाईए दरिसणिज्जे अभिरूवे पडिरूवे || ४३. तस्स णं पासायवडेंसगस्स बहुमज्झदेसभाए, एत्थ णं महं एगा मणिपेढिया पण्णत्ता - पंच धणुसयाई आयामविवखभेणं, अड्डाइज्जाहिं धणुसयाई बाहल्लेणं, सव्वमणिमई' ।। ४४. तीसे णं मणिपेढियाए उप्पि सीहासणे पण्णत्ते, सीहासणं सपरिवारं भाणियव्वं ॥ ४५. से केणट्ठेणं भंते! एवं बच्चइ - दाहिणड्डूभरहकूडे दाहिणड्डूभरहकूडे ? गोमा ! दाहिणड्डूभरहकूडे णं दाहिणड्ढभरहे णामं देवे महिड्डीए जाव' पलिओवमट्ठिईए परिवसइ । से णं तत्थ चउन्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिष्हं परिमाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेव साहस्सीणं दाहिणड्डूभरहकूडस्स दाहिणड्ढाए रायहाणीए, अण्णेसि च वहूणं देवाण य देवीण य' • आहेवच्चं पोरेवच्च सामित्तं भट्टित्तं महत्तरगतं आणा - ईसर - सेणावच्चं कारेमाणे पालेमाणे महयाहयनट्ट- गीय-वाइय-तंती - तल-ताल-तुडिय घण-मुइंग-पडुप्पवाइयरवेणं दिव्वाई भोगभोगाई भुंजमाणे विहरई' || ४६. कहि णं भंते ! दाहिणड्डूभ रहकूडस्स देवस्स दाहिणड्डा णामं रायहाणी पण्णत्ता ? गोयमा ! मंदरस्स पव्वतस्स दक्खिणेणं तिरियमसंखेज्जदीवसमुद्दे वीईवइत्ता 'अण्णं जंबुद्दीवं दीवं"" दक्खिणं वारस जोयणसहस्साई ओगाहित्ता, एत्थ णं दाहिणड्डूभर ह कूडस्स देवस्स दाहिणड्डूभरहा णामं रायहाणी भाणिअव्वा, जहा" विजयस्स देवस्स । एवं सव्व कूडा गेयव्वा जव" वेसमणकूडे परोप्परं पुरत्थिम- पच्चत्थिमेणं, इमेसि वष्णावासे गाहा- मझे वेयड्स्स उ, कणयमया तिण्णि होंति कूडा उ । सेसा पव्वयकूडा, सव्वे रयणामया होंति ॥ १ ॥ १. जं० ११३५, ३६ ॥ २. जं० ४।४८ । ३. सर्वात्मना रत्नमयी अच्छेत्यादि प्राग्वत् (पुवृ ) । ४. X ( क, ख, त्रि, प, स ) । ५. जी० ३।३०६-३११, ३३७-३४३ । ६. जं० ११२४ ॥ ७. दक्षिणार्द्धया इति पदैकदेशे पदसमुदायोपचारात् पाठान्तरानुसाराद् वा दक्षिणार्द्ध भरताया राज Jain Education International धान्या इति ( शावृ ) । ८. सं० पा० देवीण य जाव विहरइ ! ६. अत्र सूत्रेऽदृश्यमानमपि 'से तेणट्ठेण' मित्यादि सूत्रं स्वयं ज्ञेयम् (शावृ ) । १०. अण्णं जंबुद्दीवे दीवे ( अ, क,ख, ब, स ); अयणं जंबुद्दीवं दीवं (त्रि); अण्णंमि जंबुद्दीवे दीवे ( जी० ३,३४९ ) | ११. जी० ३।३४९-५६३ । १२. जं० ११३४ | For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy