SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ ५८८ जंबुद्दीवपण्णत्ती २०८. जंबुद्दीवे णं भंते ! दीवे किं सासए ? असासए ? गोयमा ! सिय सासए, सिय असासए ॥ २०६. से केणट्टेणं भंते ! एवं वुच्चइ--सिय सासए ? सिय असासए? गोयमा ! दव्वट्ठयाए सासए, वण्णपज्जवेहिं गंध-रस-फास-पज्जवेहिं असासए । से तेणट्टेणं गोयमा ! एवं वुच्चइ. सिय सासए, सिय असासए॥ २१०. जंबुद्दीवे णं भंते ! दीवे कालओ केवच्चिरं होइ ? गोयमा ! ण कयावि णासि ण कथावि पत्थि ण कयावि ण भविस्सइ, भुविं च भवइ य भविस्सइ य धुवे णिइए सासए अक्खए अव्वाए अवट्रिए णिच्चे जबुहोवे दीवे पण्णत्तं ।। ___ २११. जंबुद्दीवे णं भंते ! दीवे किं पुढविपरिणामे ? आउपरिणामे ? जीवपरिणामे ? पोग्गलपरिणामे ? गोयमा } पुढविपरिणामेवि आउपरिणामेवि जीवपरिणामेवि पोग्गलपरिणामेवि ।। २१२. जंबुद्दीवे गं भंते ! दीवे सव्वपाणा 'सव्वभूया सव्वजीवा" सव्वसत्ता पुढविकाइयत्ताए आउकाइयत्ताए तेउकाइयत्ताए वाउकाइयत्ताए वणस्सइकाइयत्ताए उववण्णपुव्वा ? हंता गोयमा ! असई अदुवा अणंतखुत्तो॥ २१३. से केपट्टेणं भंते ! एवं वुच्चइ -जंबुद्दीवे दीवे जंबुद्दीवे दीवे ? गोयमा ! जंबुद्दीवे णं दीवे तत्थ-तत्थ देसे' तहि-तहिं बहवे जंबुरुक्खा जंबूवणा जंबुवणसंडा णिच्चं कुसुमिया जाव पडिमंजरिवडेंसगधरा' सिरीए अईव-अईव उवसोभेमाणा-उवसोभेमाणा चिट्ठति । जंबुए सुदंसणाए अणाढिए णामं देवे महिड्डिए जाव' पलिओवमट्टिईए परिवसइ । से तेणठेणं गोयमा ! एवं वुच्चइ-जंबुद्दीवे दीवे जंबुद्दीवे दीवे ॥ २१४. 'तए णं समणे भगवं महावीरे मिहिलाए गयरीए माणिभद्दे चेइए बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं बहूणं देवाणं बहूणं देवीणं मज्झगए एवमाइक्खइ एवं भासइ एवं पण्णवेइ एवं परूवेइ जंबुदीवपण्णत्ती णाम अज्जो ! अज्झयणे" अझैं च हेउं च ‘पसिणं च कारणं च वागरणं च १ भुज्जो-भुज्जो उवदंसेइत्ति बेमि ॥ ग्रन्थ-परिमाण कुल अक्षर-१,६७,६९८ अनुष्टुप् श्लोक ५,२४० अक्षर १८ १. आउय (अ,त्रि,ब) अग्रेपि । २. सव्वजीवा सन्दभूया (अ,क,बस,शावृ) । ३. देसे-देसे (क,ख,स)। ४. ओ० सू० ५। ५. पिडि° (अ); पोंडि° (ब); पुंडि° (म)। ६. जं० ११२४ । ७. तेणं कालेणं तेणं समएणं (पुर्व); तए णं (पुवृपा)। ८. माघवदे (अ,ब)। ६. चितिए (अ,ब)। १०. अज्झयणं (पुत्र); अज्झयणे (पुत्पा) । ११. करणं च (अ,ब) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy