SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ वृत्तं-- सत्तमो धक्खारो ५६६ ११३. सणिच्छरसंवच्छरे णं भंते ! कइविहे पण्णत्ते ? गोयमा! अट्ठावीसइविहे पण्णत्ते, तं जहा--- गाहा - अभिई सवणे धणिवा, सयभिसया दो य होति भद्दवया । ___ रेवइ अस्सिणि भरणी, कत्तिय तह रोहिणी चेव ॥१॥ जाव उत्तराओ आसाढाओ जं वा सणिच्चरे महग्गए तीसाए संवच्छरेहिं सव्वं णक्खत्तमंडलं समाणेई । सेत्तं सणिच्चरसंवच्छरे । ११४. एगमेगस्स णं भंते ! संवच्छरस्स कइ मासा पण्णत्ता? गोयमा ! दुवालस मासा पण्णत्ता । तेसि णं दुविहा णामधेज्जा पण्णत्ता, तं जहा--लोइया लोउत्तरिया य । तत्थ लोइया णामा इमे', तं जहा - सावणे भद्दवए जाव' आसाढे। लोउत्तरिया णामा इमे, तं जहा--- अभिणदिए" पइठे य, विजए पीइवद्धणे। सेयंसे य सिवे चेब, सिसिरे य सहेमवं ॥१॥ णवमे वसंतमासे, दसमे कुसुमसंभवे । एक्कारसे 'निदाहे य", वणविरोहे य बारसे ॥२॥ ११५. एगमेगस्स णं भंते ! मासस्स कइ पक्खा पण्णत्ता ? गोयमा ! दो पक्खा पण्णत्ता, तं जहा-बहुलपक्खे य सुक्कपक्खे य॥ ११६. एगमेगस्स णं भंते ! पक्खस्स कइ दिवसा पण्णता? गोयमा! पण्णरस दिवसा पण्णत्ता, तं जहा -पडिवादिवसे बिइयादिवसे जाव पण्णरसीदिवसे ॥ ११७. एएसि णं भंते ! पण्ण रसण्हं दिवसाणं कइ णामधेज्जा" पण्णत्ता? गोयमा ! पण्णरस णामधज्जा पण्णत्ता, त जहागाहा- 'पुव्वंगे सिद्धमणोरमे य, तत्तो मणोहरे" चेव । जसभद्दे य जसधरे, छठे सव्वकामसमिद्धे य ॥१॥ इंदमुद्धाभिसित्ते य, सोमणस" धणंजए य बोद्धव्वे । अत्थसिद्ध अभिजाए, अच्चसणे सयंजए चेव ॥२॥ अग्गिवेसे उवसमे, दिवसाणं होंति णामधेज्जाई । १. जं०७११२८ । ७. य गिद्दाहे (ब)। २. x (अ,क,ख,त्रि,ब,स)। ८. वणवरोधे (क,ख); वणविरोहि (त्रि,हीव); ३. जं०७४१०४। वणविरोधे (स); सूर्यप्रज्ञप्तिवृत्तौ तु....... ४. x (अ,क,ख,त्रि,वस)। वणविरोहस्थाने तु वणविरोधि (शावृ) । ५. अभिणादिए (अ,क,ख,त्रि,ब,स,पुवृ,हीव); १. सुक्किलपक्खे (ख,स) । क्वचिदभिनंदन इति पठ्यते (पु); सूर्य- १०. णामधेया (त्रि)! प्रज्ञप्तिवृत्तौ तु अभिनन्दितस्थाने अभिनन्दः ११. पुठवंगे चेव मणोरमे य तत्तो य (त्रि)। (शाव) : चन्द्रप्रज्ञप्त्यादौ तु 'अहिणं दिए' त्ति १२. मणी रहे (अ,क,ख,ब) । पाठस्तत्राभिनंदित इति (हीद) । १३. सोमणसे (क,त्रि)। ६. ४ (अ,क,ख,त्रि,ब)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy