SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ ५६८ जंबुद्दीवपण्णतो जेट्टामूले आसाढे, जं वा बिहप्फइ' महग्गहे दुवालसेहिं संवच्छरेहिं सव्वणक्खत्तमंडलं समाणेइ । सेत्तं णक्खत्तसंवच्छरे ।। १०५. जुगसंवच्छरे णं भंते ! कइविहे पण्णत्ते ? गोयमा! पंचविहे पण्णत्ते, तं जहा-चंदे चंदे अभिवडिए' चंदे अभिवड्डिए चेव ।। १०६. पढमस्स णं भंते ! चंदसंवच्छरस्स कइ पव्वा पण्णत्ता ? गोयमा! चउव्वीसं पब्वा पण्णत्ता॥ १०७. बिइयस्स णं भंते ! चंदसंवच्छरस्स कइ पव्वा पण्यत्ता? गोयमा! चउव्वीसं पव्वा पण्णत्ता॥ १०८. एवं पुच्छा तइयस्स । गोयमा ! छव्वीसं पव्वा पण्णत्ता ।। १०६. चउत्थस्स चंदसंवच्छरस्स चोव्वीसं पव्वा पण्णत्ता ॥ ११० पंचमस्स णं अभिवड्डियस्स छव्वीसं पन्वा पण्णत्ता । एवामेव सपुव्वावरेणं पंचसंवच्छरिए जुए एगे चउव्वीसे पव्वसए पण्णत्ते । सेत्तं जुगसंवच्छरे ॥ १११. पमाणसंवच्छरे णं भंते ! कइविहे पण्णते ? गोयमा! पंचविहे पण्णत्ते, तं जहा. .णक्खत्ते चंदे उऊ' आइच्चे अभिवड्डिए । सेत्तं पमाणसंवच्छरे । ११२. लक्खणसंवच्छरे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तं जहा--- गाहा समयं णक्खत्ता जोगं जोयंति समयं उद् परिणमंति। णच्चुण्ह णाइसीओ, बहूदओ होइ णक्खत्ते ॥१॥ ससि समगं पुण्णमासिं, जोएंति विसमचारिणखत्ता । कडुओ बहूदओ वा, तमाहु संवच्छरं चंदं ॥२॥ विसमं पवालिणो परिणमंति, अणुसु देंति फुप्फफलं । वासं न सम्म वासइ, तमाहु संवच्छरं कम ॥३॥ पूढविदगाणं तु रसं, पुप्फफलाणं च देइ आइच्चो। अप्पेणवि वासेण, सम्म निष्फज्जए सास" ॥४॥ आइच्चतेयतविया, खणलवदिवसा उऊ परिणमंति। 'पूरेइ य णिण्णथले", तमाहु अभिड्डियं जाण ॥५।। १. वहस्सई (अ,क,ख,ब,स) । २. अहिवढिए (अ,ब) अग्रेपि । ३. उडू (अ); उदू (क,ख,त्रि,ब)। ४. जोएंति (अ,क,ब)। ५. 'ससि' त्ति विभक्तिलीपात् शशिना (ही)। ६. समयं (अ,ब); समय (क,स); समग (ख,त्रि,प); सगल (ठाणं श२१३३२)। ७. या (अ,ख,ब); आ (प) ८. अणुऊसु (प)। ६. च (प). १०. सस्स (क,ख,त्रिप)। ११. पूरिति य णिण्णतले (अ,ब); स्थानाङ्गे (५२२१३॥५) 'पूरेति रेणु थलयाई' इति पाठो लभ्यते, किन्तु सूर्यप्रज्ञप्ति-चन्द्रप्रज्ञप्त्योः (१०११२६) 'पूरेति णिण्णथलए' इति पाठो दृश्यते । वृत्तिकृता मलयगिरिणापि निम्न स्थानानि स्थलानि च जलेन पूरयति' इति व्याख्यातमस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy