SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ जंबुद्दीवपण्णत्ती य सट्ठिभाएहिं जोयणस्स सूरिए चक्खुप्फासं हव्वमागच्छइ । एस णं पढमे छम्मासे, एस णं पढमस्म छम्मासस्स पज्जवमाणे । से पविसमाणे सूरिए दोच्चे छम्मासे अयमाणे पढमंसि अहोरत्तसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ ॥ २४. जया णं भंते । सूरिए बाहिराणतरं मंडलं उवसंकमित्ता चारं चरइ, तया णं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ ? गोयमा ! पंच-पंच जोयणसहस्साई तिग्णि य चउरुत्तरे जोयणसए सत्तावण्णं च सद्विभाए जोयणस्स एगमेगेणं मुहत्तेणं गच्छइ । तया णं इहगयस्स मणूसस्स एगत्तीसाए जोयणसहस्सेहि णवाहि य सोलसुत्तरेहि जोयणसएहिं इगुणालीसाए य टिभाएहि जोयणस्स सटिभागं च एगसट्टिहा' छेत्ता सट्ठीए चुणियाभागेहिं सूरिए चक्खुल्फास हव्वमागच्छइ । से पविसमाणे सरिए दोच्चंसि अहोरत्तसि बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरइ॥ २५. जया णं भंते ! सूरिए बाहिरतच्चं मंडलं उबसंकमित्ता चार चरइ, तया णं एगमेगेणं मुहत्तेणं केवइयं खेत्तं गच्छइ ? गोयमा ! पंच-पंच जोयणसहस्साई तिण्णि य चउरुत्तरे जोयणसए इगुणालीसं च सद्विभाए जोयणरस एगमेगेणं मुहुत्तेणं गच्छइ । तया णं इहगयस्स मणूसस्स एगाहिएहि बत्तीसाए जोयणसहस्सेहिं एगूग.', ण्णाए य सद्विभाएहि जोयणस्स सट्ठिभागं च एगसट्ठिहा छेत्ता तेवीसाए चुणिमाभाएहि सूरिए चक्खुप्फासं हव्वमागच्छइ । एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयणंतराओ मंडलाओ तयणंतरं मंडलं संकममाणे-संकममाणे अट्ठारस-अट्ठारस सद्विभाए जोयणस्स एगमेगे मंडले मुहत्तगई निवड्ढेमाणे-निवड्ढेमाणे साइरेगाइं पंचासीई-पंचासीइं जोयणाई पुरिसच्छायं अभिवड्ढेमाणे-अभिवड्ढेमाणे सव्वन्भंतरं मंडलं उवसंक मित्ता चारं चरइ । एस णं दोच्चे छम्मासे, एस णं दोच्चस्स छम्मासस्स पज्जवसाणे, एस णं आइच्चे संवच्छरे, एस णं आइच्चस्स संवच्छरस्स पज्जवसाणे पण्णत्ते ।। २६. जया णं भंते ! सूरिए सव्वभंतरं मंडल उवसंमत्ता चारं चरइ, तया णं केमहालए दिवसे, केमहालया' राई भवइ ? गोयना ! तया ए उत्तम कट्टपत्ते उक्कोसए अटारसमुहत्ते दिवसे भवइ, जहणिया दुधालसमुहुत्ता राई भव । से णिवखममाणे सूरिए णवं संवच्छर अयमाणे पढमंसि अहोरत्तसि अभंत राणतरं मंडल उवसंकमित्ता चारं चरइ ।। २७. जया णं भत ! सूरिए अभंतराणतरं मंडल उवसंकभित्ता चार चरइ, तया ण केमहालए दिवसे, केमहालया राई भवइ ? गोषमा ! तया णं असारसमुत्ते दिवसे भवइ दोहिं एगसहिनाममुहुतेहिं ऊणे, दुवालसमुडुत्ता राई भवइ दोहि य एगसट्ठि उगुणतालीय (त्रि), उतालीसं (स)। १. अयमी (ब,क,ब) अपि नर्वत्र । २. ऊणालीलाए (अ); गुतालीमाए (क,ख); उगुणतालीसाए (त्रि,स)। ३. एगट्ठिधा (अ,क,ख,त्रि,व,स)। ४. ऊतालीसं (अ,ब); ऊगुतालीसं (क,ख); ६. महालय (काख त्रिबस) । ७. केमहालिया (ब)। ८. मुत्तेणं (ख,स) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy