SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ सत्तमो वक्खारी ५५५ णिवड्ढेमाणे अट्ठारस-अट्ठारस जोयणाई परिरयबुढि णिवड्ढेमाणे-णिवड्ढेमाणे सव्वब्भंतरं मंडलं उवसंकमित्ता चार चरई॥ २०. जदा णं भंते ! सूरिए रावभंतरं मंडलं उवसंकमित्ता चार चरइ, तदा णं एगमेगेणं मुहत्तेणं केवइयं खेत्तं गच्छइ ? गोत्रमा ! पंच-पंच जोयणसहस्साई दोण्णि य एगावण्णे जोयणराए एगणतीसं च सद्विभाए जोयणस्स एगमेगेणं मुहत्तेणं गच्छइ । तदा णं इहगयस्स मणू स्म' जीयालोसाए जोयणसहस्सेहि दोहि य तेवढेहि जोयणसएहिं एगवीसाए ग जोयणस्स सट्ठिभाएहिं सूरिए चक्खुप्फासं हव्वमागच्छइ । से शिक्खममाणे पुरिए णव सवच्छर अयमाणं पढमसि अहोरत्तीस अब्भतराणतर मंडल उवसंकीमत्ता चार चरइ। २१. जया णं भंते ! सूरिए अब्भंतराणंतरं मंडलं उवसंकमित्ता चारं चरइ, तया णं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ ? गोयमा ! पंच-पंच जोयणसहस्साइं दोण्णि य एगावण्णे जोयणसए सीयालीसं च सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ । तया णं इहगयस्स" मणू सस्स सीयालीसाए जोयणसहस्सेहिं एगणासीए जोयणसए सत्तावण्णाए 4 सद्विभाएहिं जोयणस्स सट्ठिभागं च एगसटिहा छेत्ता एगणवीसाए चुणियाभागेहिं सूरिए चक्खुप्फास हव्वमागच्छइ । से णिक्खममाणे सूरिए दोच्चंसि अहोरसि अभंतररुच्चं मंडलं उवसंकमित्ता चारं चरई॥ २२. जया णं भंते ! सुरिए अभंतरतच्चं मंडलं उवसंकभित्ता' चारं चरइ, तथा णं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ ? गोयमा ! पंच-पंच जोयणसहस्साइं दोण्णि य बावण्णे जोयणसए पंच व सद्विभाए जोयणस्स एगमेगेणं मुहत्तेणं गच्छइ ! तया णं इहगयस्स मणूसस्स सीयालीसाए जोयणसहस्सेहिं छण्णउईए जोयणेहि तेत्तीसाए सद्रिभागेहि जोयणस्स सट्ठिभागं च एगसहिहा छेत्ता दोहिं चुण्णियाभागेहि सूरिए चक्खुप्फासं हव्वमागच्छइ । एवं खलु एएणं उवाएणं णिक्खममाणे सूरिए तयणंतराओ मंडलाओ तयणंतरं मंडलं संक्रममाणे-संकममाणे अट्ठारस अट्ठारस सट्ठिभागे जोयणस्स एगमेगे मंडले महत्तगई अभिवड्ढेपाणे-अभिवड्ढे पाणे चुलसीई-चुलसीईसीयाई जोयणाइं परिसच्छायं णिवड्ढेमाणे-शिवड्ढेमाणे सव्ववाहिरं मंडलं उवसंकमिता चारं चरइ ।। २३. जया शं भंते ! सूरिए सव्वबाहिरमंडलं उवसंकभित्ता चारं चरइ, तया णं एगमेगेणं मुहत्तेणं केवइयं खेत्तं गच्छइ ? गोयमा ! पंच-पंच जोषणसहस्साई तिणि य पंचत्तरे जोयणसए पण्णरस य सहिभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ । तया ण इहगयस्स मणूस स्स एगतीसाए जोयणसहस्सेहि अट्टहि य एगत्तीसेहि जोयणसएहि तीसाए १. भणुयस् । (ख); मगुअस्स (नि)। ६. मणुयस्स (स); मणुअस्स (त्रि) । २.४ (अख,ब) । ७. सत्ताक (अ,ख,त्रि,बस) । ३. सभंतराणंतरं (त्रि); सबभंत राणंतरं ८. एगट्टिवा (अ,क,ख,ब,) अग्रेषि। ६. उवसंपत्तिा (अ,ख,4,स) । ४. एगापण्णे (अ,ब)। १०. सत्ताई (अ); सताई (ब); सूर्यप्रज्ञप्ल्या५. इहगतस्स (ब)। (२॥३) मपि सीताई' इति पाठो विद्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy