SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ पंचमो वक्खारो सुरिंदे सीहासणाओ अब्भुढेइ, अब्भुठेत्ता 'पायपीढाओ पच्चोरुहइ, पच्चोरुहित्ता' वेरुलिय-वरिट-रिटु-अंजण-णिउणोविय-मिसिमिसितमणिरयणमंडियाओ पाउयाओओमुयइ, ओमुइत्ता एगसाडियं उत्तरासंगं करेइ, करेत्ता अंजलि-मउलियग्गहत्थे तित्थयराभिमुहे सत्तट्ठ पयाइं अणुगच्छइ, अणुगच्छित्ता, वामं जाणुं अंचेइ, अंचेत्ता दाहिणं जाणुं धरणीतलंसि साहटु तिक्खुत्तो मुद्धाणं धरणितलंसि णिवेसेइ, णिवेसेत्ता ईसिं पच्चण्णमइ, पच्चुण्णमित्ता कडग-तुडिय-थंभियाओ भुयाओ साहरइ, साहरित्ता करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी-णमोत्थु णं अरहताणं भगवंताणं, आइगराणं तित्थयराणं सयंसंबुद्धाणं, पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पूरिसवरगधहत्थीण, लोगुत्तमाण लोगणाहाण लोगहियाण लोगपईवाणं लोगपज्जोयगराण', अभयदयाण चक्खुदयाण मगदयाणं सरणदयाणं जोवदयाणं बोहिदयाणं', धम्मदयाणं धम्मदेसयाण धम्मणायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्रीणं, दीवो ताणं सरणं गई पइट्ठा, अप्पडियवरनाणदंसणधराणं वियट्टछउमाणं, जिणाणं जावयाणं तिण्णाण तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं, सव्वणं सव्वदरिसीणं सिवमयलमरुयमणंतमक्खयमवावाहमपुणरावित्ति" सिद्धिगइणामधेयं ठाणं संपत्ताणं"। णमोत्थ णं भगवओ तित्थगरस्स आइगरस्स जाव संपाविउकामस्स । वंदामि णं भगवंतं तत्थगयं इहगए, पासउ मे भयवं! तत्थगए इहगयंतिकटु वंदइ णमंसइ, वंदित्ता णमंसित्ता सीहासणवरंसि पूरत्थाभिमुहे सण्णिसण्णे॥ ___ २२. तए णं तस्स एक्कस्स देविंदस्स देवरण्णो अयमेयारूवे" 'अज्झथिए चितिए पत्थिए मणोगए' संकप्पे समुप्पज्जित्था ---उप्पण्णे खलु भो ! जंबुद्दीवे दीवे भगवं तित्थयरे, तं जीयमेयं तीयपच्चुप्पण्णमणागयाणं सक्काणं देविंदाणं देवराईणं तित्थयराणं जम्मणमहिमं करेतए, तं गच्छामि णं अहंपि भगवओ* तित्थगरस्स जम्मणमहिमं करेमित्तिक? एवं संपेहेइ, संपेहेता हरि-णेगमेसिं पायत्ताणीयाहिवई देवं सद्दावेइ, सद्दावेत्ता एवं वयासी-.. खिप्पामेव भो देवाणुप्पिया! सभाए सुहम्माए मेघोघरसियगंभीरमहुरयरसइं" जोयण१. x (अ,क,ख,त्रि,ब,स, पुत्, ही)। पुव): प्राचीनादर्शपु 'ठाणं संपत्ताण' इति २. भिटु (अ,क,ख,त्रि,ब,स,पुत्,हीव) । पर्यवसितः पाठो लभ्यते, भगवत्या(१७) मपि ३. निवाडेइ (अ,क,ख,त्रि,ब,स,पुवृ,ही) । 'ठाणं संपाविउकामे इत्येव पाठो विद्यते । ४.X(अक,ब,स) 1 १२. रायपसेणिइ (८) सुत्ते 'पासई' इति पदं ५. णमुत्थु (क,प,स) ! स्वीकृतमस्ति । अर्थदृष्ट्या तत् समीचीन६. अरिहंतागं (अ,त्रि) । मस्ति, किन्तु प्रयुक्तादर्शेषु 'पासई' इति पदं ७. पुरिसुत्तमाणं (क,ख,त्रि,प,स)। क्वापि नैव दृश्यते। 5. ४ (अ,ब)। १३. सं. पा.--अयमेयारूबे जाव संकणे। ६. x (अ,ब)। १४. भगवं (अ,ब)। १०. 'वत्ति (अ,क,ख,त्रि) वत्तयं (ब)। १५. गंभीरतरमहुरतरसदं (अ क,ख,त्रि,ध,ष,पु,) ११. संपत्ताणं णमो जिणाणं (क,ख,त्रि,हीव); हीव); गंभीरतरमहुरसई (आवश्यकचूणि पृ० संपत्ताणं णमो जिणाण जियभयाणं (प.स, १४०)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy