SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ५३२ जंबुद्दीवपण्णत्ती सयक्कऊ सहरसवखे मघवं पागसासणे' दाहिणड्डूलो गाहिवई बत्तीस विमाणावास्सयसहस्सा हिवई एरावणवाहणे सुरिंदे अरयंबरवत्थधरे' आलइयमालमउडे णव हेमचारुचित्तचंचलकुंडल विलिहिज्ज माणगल्ले' भासुरबोंदी पलंबवणमाले महिडीए महज्जुईए महाबले महायसे महाणुभागे महासोवखे सोहम्मे कप्पे सोहम्मवडेंसए विमाणे समाए सुहम्माए सक्कंसि सीहासांसि [णिसण्णे ?"] ॥ १६. से णं तत्थ बत्तीसाए विमाणावाससयसाहस्सीणं, चउरासीए सामाणियसाहस्सीणं, तायत्तीसाए' तावत्तीसगाणं', चउन्हं लोगपालाणं, अट्ठण्हं अभ्गमहिसीणं सपरिवाराणं, तिन्हं परिमाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवईणं, चउन्हं चउरासीण" आयरखखदेवसाहस्सीणं, अण्णेसि च बहूणं सोहम्मकप्पवासीणं वैमाणियाण देवाण य देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणा - ईसर- सेणावच्चं कारेमाणे पालेमाणे मह्यायणट्ट- गीय-वाइय-तंती - तल-ताल-तुडिय घण-मुइंग पडुप्पवाइयर वेणं" दिव्वाई भोगभोगाई भुंजमाणे विहरइ ॥ २०. तए णं तस्स सक्क्स्स देविंदस्स देवरण्णो आसणं चलइ ॥ २१. तए णं से सक्के " "देविंदे देवराया आसणं चलिये पासङ, पासित्ता ओहि पउंजइ, पउंजित्ता भगवं तित्थयरं ओहिणा आभोएइ, आभोएत्ता हट्टतुट्ठचिते " आनंदिए मंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए धाराहयनीवसुरभिकुसुम - चंचुमाल इय" - ऊसविय-रोमकूवे 'वियसियवर कमल-णयणवयणे" पर्यालियवर कडग-तुडियकेऊर-मउड-कुंडल-हारविरायंतवच्छे पालंबलंबमाणघोलंतभूसणधरे ससंभमं तुरियं चवलं १. आवश्यकचूर्णी अत्रैव पाठसङ्क्षेपांस्तिपागसासणे जाव अद्भुट्ठाह अच्छराकोडीह सद्धि जाव विहरइ | २. अयरंबर (क, ख, प, स ) लिपिप्रमादाद् वर्णव्यत्ययो जात इति सम्भाव्यते । ३. गंडे (त्रिप) | ४. सर्वेष्वप्यादर्शषु 'सीहासणंसि' एतत्पर्यवसान एव पाठी लभ्यते, अर्थविचारणया नैव पर्याप्तो. स्ति, क्रियापदं चापि नैव विद्यते । पज्जोसवणाकप्पे (८) अस्मिन्नव प्रकरणे सीहास मंसि निसणे' इति पाठो विद्यते अत्रापि तथैव युज्यते । ५. तावत्तसाए (अब) 1 ६. तायत्तीस गाणं ( क.ख, त्रि, प, स ) । ७. चउरासीतीणं (ख); चउरासीए (त्रि, ही ) ८. अतः परं 'अ, क, ख, त्रि,व' आदर्शषु 'अण्णे Jain Education International पढति' इत्युल्लेखपूर्वकं पाठान्तरं लिखितं दृश्यते— 'अण्णे पढति अण्णेसि च बहूणं देवाण य देवीण य आभिओगउववण्णगाणं' | 'पुवृ हीवृ' इति वृत्तिद्वयेपि इदं व्याख्यातमस्ति । ६. दीसर (ब) 1 १०. पडुडवाइयरवेणं ( प ) । ११. सं० ११० - सक्के जाव आसणं । १२. आवश्यकचूर्णी ( पृष्ठ १४० ) अतः पुरं एवं पाठसंक्षेपोस्ति एवं जहा वज्रमाणस्सामिस्स अवहारद्दारे जाव सन्निसन्ने जीयकप्पं सरति, सरिता तं गच्छामि । १३. धाराहयकयंबकुसुम ( प ) 1 १४. चंचुमालइयत णुए ( भ० ११।१३४ ) ; चुंचुमाल इयतणू (नाया० १२० ) । १५. कमलाणणवयणे ( अ, क,ख, ब ) ; कमलावयणणणे (त्रि); कमलाणणणयणे ( हो बृ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy