SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ चउत्यो वक्खारो ५१५ २२५. मंदरे पं भंते ! पव्वए भ६सालवणे कइ दिसाहत्थिकूडा पण्णत्ता? गोयमा ! अट्ठ दिसाहत्थिकूडा पण्णत्ता, तं जहा--- गाहा पउमुत्तरे णीलवंते, सुहत्थी अंजणागिरी'। कुमुदे य पलासे य, वडेंसे रोयणागिरी ।। २२६. कहि णं भंते ! मंदरे पव्वए भद्दसालवणे पउमुत्तरे णाम दिसाहत्थिकूडे पण्णत्ते ? गोयमा ! मंदरस्स पव्वयस्स उत्तरपुरस्थिमेणं, पुरथिमिल्लाए सीयाए उत्तरेणं, एत्थ णं पउमुत्तरे णाम दिसाहत्थिकूडे पण्णत्ते- पंचजोयणसयाइं उड्ढं उच्चत्तेणं, पंचगाउयसयाई उव्वेहेणं, एवं विक्खंभे परिक्खेवो य भाणियन्वो' चुल्लहिमवंतकूडसरिसो, पासायाण य 'तं चेव', पउमुत्तरो देवो, रायहाणी उत्तरपुरस्थिमेणं ॥ २२७. एवं णीलवंतदिसाहत्थिकूडे मंदरस्स दाहिणपुरथिमेणं, पुरथिमिल्लाए सीयाए दक्खिणेणं । एयस्सवि नीलवंतो देवो, रायहाणी दाहिणपुरथिमेणं ॥ २२८. एवं सुहत्थिदिसाहत्थिकडे मंदरस्स दाहिणपुरथिमेणं, दक्खिणिल्लाए सीयोयाए पुरथिमेणं । एयस्सवि सुहत्थी देवो, रायहाणी दाहिणपुरथिमेणं ॥ २२६. एवं चेव अंजणागिरि दिसाहत्थिकूडे मंदरस्स दाहिणपच्चत्थिमेणं, दक्खिणिल्लाए सीतोदाए पच्चत्थिमेणं । एयस्सवि अंजणागिरी देवो, रायहाणी दाहिणपच्चत्थिमेणं ॥ २३०. एवं कुमुदेवि दिसाहत्थिकूडे मंदरस्स दाहिणपच्चत्थिमेणं, पच्चथिमिल्लाए सीतोदाए दक्खिणेणं । एयस्सवि कुमुदो देवो,रायहाणी दाहिणपच्चत्थिमेणं ।। २३१. एवं पलासेवि दिसाहत्थिकूडे मंदररस उत्तरपच्चत्थिमेणं, पच्चथिमिल्लाए सीतोदाए उत्तरेणं । एयस्सवि पलासो देवो, रायहाणी उत्तरपच्चत्थिमेणं ।।। २३२. एवं वडेंसेवि दिसाहत्थिकूडे मंदरस्स उत्तरपच्चत्थिमेणं, उत्तरिल्लाए सीयाए महाणईए पच्चत्थिमेणं । एयस्सवि वडेंसो देवो, रायहाणी उत्तरपच्चत्थिमेणं ।। २३३. एवं रोयणागिरी दिसाहत्थिकडे मंदरस्स उत्तरपुरत्थिमेणं, उत्तरिल्लाए सीयाए पुरत्थिमेणं ! एयस्सवि रोयणागिरी देवो, रायहाणी उत्तरपुरस्थिमेणं ।। २३४. कहि णं भंते ! मंदरे पव्वए णंदणवणे णाम वणे पण्णत्ते ? गोयमा ! भद्दसालवणस्स बहुसमरमणिज्जाओ भूमिभागाओ पंच जोयणसयाइं उड्ढं उप्पइत्ता, एत्थ णं मंदरे पव्वए गंदणवणे णाम वणे पण्णत्ते--पंच जोयणसयाई चक्कवालविक्खंभेणं वट्टे वलयाकारसंठाणसंठिए, जे णं मंदरं पव्वयं सव्वओ समंता संपरिक्खित्ताणं चिदुइ १. अंजणगिरी (अ.प,ब,स)। वृत्तिकृता मंष पाठो सब्यस्तेन विभक्तिलोपस्य २. वडेंसए (अ,ब); वतंसे (ख) । सम्भावना कृता। ३. रोहणागिरि (शावृपा) । ५. जं०४१४८-५२1 ४. विक्खंभ (क,ख,त्रि,प,स,); अत्र विभक्तिलोपः ६. तदेव प्रमाणमिति गम्यम् (शाद)। प्राकृतत्वात् (शाव); ताडपत्रीयादर्श विक्ख' ७. दाहिणपुरथिमिलेणं (ब)। इति पाठो लम्यते, किन्तु अर्वाचीनादर्शषु ८. वलास (ब)। For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy