SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ५१४ जंबुद्दीवपण्णत्ती २१७. तस्स णं सिद्धाययणरस तिदिसि तओ दारा पण्णत्ता। ते णं दारा अटु जोयणाई उड्ढं उच्चत्तेणं, चत्तारि जोयणाई विक्खंभेणं, तावइयं चेव पवेसेणं, सेया वरकण गथूभियागा जाव' वणमालाओ भूमिभागो य भाणियव्वो॥ २१८. तस्स णं बहुमज्झदेसभाए, एत्थ णं महं एगा मणिपेढिया पण्णत्ता.... अट्ठ जोयणाई आयाम-विवखंभेणं, चत्तारि जोयणाई बाहल्लेणं, सव्वरयणामई अच्छा ।। २१६. तीसे गं मणिपेढियाए उवरि देवच्छंदए- अट्ठ जोयणाई आयाम-विक्खंभेणं, साइरेगाई अट्ट जोयणाई उड्ढं उच्चत्तेणं जाव जिणपडिमावण्णओ देवच्छंदगस्स जाव' धूवकडुच्छुयाणं ॥ - २२०. मंदरस्स णं पव्वयस्स दाहिणेणं भ६सालवणं पण्णासं, एवं चउद्दिसिपि मंदरस्स भद्दसालवणे चत्तारि सिद्धाययणा भाणियव्वा । २२१. मंदरस्स णं पव्वयस्स उत्तरपुरथिमेणं भद्दसालवणं पण्णासं जोयणाई ओगाहित्ता, एत्थ णं चत्तारि णंदापुक्खरिणीओ पण्णत्ताओ, तं जहा--- पउमा पउमप्पभा चेव, कुमुदा कुमुदप्पभा। ताओ णं पुक्खरिणीओ पण्णासं जोयणाई आयामेणं, पणवीसं जोयणाइं विक्खंभेणं, दस जोयणाइं उव्वेहेणं, वण्णओ वेइयावणसंडाणं भाणियव्वो । चउद्दिसि तोरणा जाव तासि णं पुवखरिणीणं बहुमज्झदेसभाए, एत्थ णं महं एगे ईसाणस्स देविंदस्स देवरणो पासायव.सए पण्णत्ते पंचजोयणसयाई उड्ढे उच्चत्तेणं, अड्डाइज्जाई जोयणसयाई विवखंभेणं', अब्भुग्गयमूसियपहसिय विव एवं सपरिवारो पासायवडेंसओ भाणियव्वो" ।। २२२. मंदरस्स णं एवं" दाहिणपुरत्थिमेणं पुक्खरिणोओ उप्पलगम्मा णलिणा, उप्पला उप्पलुज्जला। तं चेव पमाणं मज्झे पासायवडेंसओ सक्कस्स सपरिवारो तेणं चेव प्रमाणेणं ।। २२३. दाहिणपच्चत्थिमेण वि पुक्खरिणीओ भिगा भिगनिभा चेव, अंजणा कज्जलप्पभा२ ॥ पासायवडेंसओ सक्कस्स सीहासणं सपरिवारं ।। २२४. उत्तरपच्चत्थिमेणं पुक्खरिणीओ.-- सिरिकता सिरिचंदा, सिरिमहिया चेव सिरिणिलया। पासायवडेंसओ ईसाणस्स सीहासणं सपरिवारं ॥ १. जी० ६१३००-३०६ । ८. जं० ४१२६.३० । २. वणलयामालाओ (क,म); वणलयाओ (ख)। ६. आयाम-विक्खंभेणं (क,ख,स)। ३. जी. ३.४१४-४१६। १०. जी. ३३३३८ ३४५; पण्ण०२२५१ । ४. पञ्चाशयोजनान्यवगाोत्याधालापकोग्राह्यः ११. एवमितिपदमुक्तातिदेशार्थं तेन 'भहसालवणं (शावृ)। पण्णासं जोअणाई ओगाहित्ता' इत्यादि ग्राह्यम् (शाबू)। ५. णंदाओ (अ,क,ख,त्रि,ब)। १२. अंजणप्पभा (प)। ६. पणुवीसं (अ,ख,ब)। १३. सिरियंदा (अ,क,ख,त्रि,ब,स) । ७. जी० ३१२८६ १४. तेव (ब)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy