SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ च उत्थो वक्खारो ५०७ इत्थ देवे परिवसइ । से एएणठेणं ।। २००. कहि भंते ! महाविदेहे वासे सीयाए महाणईए उत्तरिल्ले सीयामुहवणे णामं वणे पण्णत्ते ? गोयमा ! णीलवंतस्स दक्खिणेणं, सीयाए उत्तरेणं, पुरथिमलवणसमुइस्स पच्चत्थिमेणं, पुक्खलावइचक्कवट्टिविजयस्स पुरत्थिमेणं, एत्थ णं सीयामुहवणे णाम वणे पण्णत्ते -उत्तरदाहिणायए पाईणपडोणविच्छिण्णे सोलसजोयणसहस्साइं पंच य बाणउए-जोयमसए दोणि य एगणवीसइभाए जोयणस्रा आयामेणं, सीयामहाणइंतेणं दो जोयणसहस्साइं नव य बावीसे जोयणसए विक्खंभेणं, तयणतरं च णं मायाए-मायाए परिहायमाणे-परिहायमाणे णीलवंतवासहरपब्वयंतेणं एगं एगूणवीसइभागं जोयणस्स विक्खंभेणं, से गं एगाए पउमवर वेश्याए एगेण य वणसंडेणं संपरिक्खित्तं, वण्णओ सीयामहवणस्स जाव देवा आसयंति । एवं उत्तरिल्लं पासं समत्तं। विजया भणिया। रायहाणीओ इमाओ-- गाहा ... खेमा खेमपुरा चेव, रिट्ठा रिटपुरा तहा।। ___ खग्गी मंजूमा अवि य, ओसही पुंडरीगिणी ॥१॥ सोलस विज्जाहरसेढीओ' ? ] नावइयाओ आभियोग सेढीओ, सव्वाओ इमाओ ईसाणस्स। सम्वेसु विजएसु कच्छवत्तव्वया जाव अट्ठो, रायाणो सरिसणामगा विज एसु, 'सोलसण्हं ववखारपव्वयाणं' चित्तकूडवत्तव्वया जाव कूडा चत्तारि-चत्तारि बारसण्हं णईणं गाहावइवत्तव्वया जाब उभओ पासिं दोहिं पउमवरवेइयाहिं वणसंडेहि य वण्णओ॥ २०१. कहि एं भंते ! जंबुद्दी वे दीवे महाविदेहे वासे सीयाए महाणईए दाहिणिल्ले सीयामुहवणे णामं वणे पण्णत्ते ? एवं जह चेव उत्तरिल्ले सीयामुहवणं तह चेव दाहिणंपि भाणियव्वं, णवरं णिसहस्स" वासहरपव्ववस्स उत्तरेणं, सीयाए महाणईए दाहिणेणं, पुरस्थिलवणसमुदस्स पच्चत्यिमेणं, वच्छस्स विजयस्स पुरथिमेणं, एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे सीयाए भहाणईए दाहिणिल्ले सीयामुहवणे णामं वणे पण्णत्ते--- १. सीयं महा° (अ,क,ख त्रि,ब,')। विद्याधरयेणिसूत्र आदर्शान्तरेवदष्टमपि प्रस्ता२. तेवीसे (अ,क,ख,नि,ब,न,पुत्र श्रीव); विजयक- वादाभियोग्पणि अत्यनुपपत्तेश्च प्राकृत क्षस्काराद्यन्तरनदोमेकप्रताप र भद्रशः नवना- शैल्या संस्कृत्य मया लिखितमस्तीति बहुश्रुतैर्म यि याममीला जातानि ६४१५६, अस्य राज- मूत्राशातना न चिन्तनीयेति, उत्तरत्रापि सूत्रम्बुद्वीपपरिणामात् शोध ने शेषं ५८४४, अस्य कारेण राहगाथा-यामाभियोग्यश्रेणिसनशीताशीतोदयोरेकस्मिन् दक्षिणे उत्तरे वा भागे होविद्याधरणिसंग्रहपूर्वकमेव वक्ष्यते (शा)। द्वे मुखवन इति द्वाभ्यां भागे हुते आगतानि ६. सरिणामगा (क,ख) । द्वाविंशत्यधिकान्येकानत्रिश द्या जनशतानि २६२२, ७. लोलस वक्खारपक्ष्या (पुर्व); सोलसण्हं अत्र च तेवीसे' इति पाठोऽशुद्धः (शाव) । वखार पक्ष्याणं (पुवृपा)। ३. तदाणंतरं (अत्रि,ब); तयाणंतर (क,खस)। ८. तहा (अ,ब) । ४. जं० १११३ ! १. ज०४।२००। ५. x (अ,क,ख,त्रि,ब,स,पु,हीव); अत्र च १०. निसभस्स (अ,ब) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy