SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ उत्थो वक्खारो ५०१ विच्छिणे पलियंकसंठाणसंठिए 'गंगासिंधूहि महाणईहि" वेयड्ढेण य पव्वएणं छब्भागपविभत्ते सोलस जोयणसहस्साई पंच य बाणउए जोयणसए दोण्णि य एगूणवीस इभाए जोयणस्स आयामेणं, दो जोयणसहस्साइं दोण्णि य तेरसुत्तरे जोयणसए किंचिविसेसूणे विक्खभेणं ॥ १६८. कच्छस्स णं विजयस्स बहुमज्झदेसभाए, एत्थ णं वेयड्ढे णामं पव्व पण्णत्ते, जे गं - कच्छं विजयं दुहा विभयमाणे विभयमाणे चिट्ठइ, तं जहा -- दाहिणडुच्छं च उत्तरडुकच्छं च ॥ 13 १६६. कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे दाहिणडुकच्छे णामं विजए पण्णत्ते ? गोयमा ! वेयस्स पव्वयस्स दाहिणेणं, सीयाए महाणईए उत्तरेणं, चित्तकूडस्स वक्खारपव्वयस्स पच्चत्थिमेणं, मालवंतस्स वक्खारपव्वयस्स पुरत्थिमेणं, एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे दाहिणडकच्छे णामं विजए पण्णत्ते उत्तरदाहिणायए पाईणपडीणविच्छिणे अटू जोयणसहस्साई दोण्णि य एगसत्तरे* जोयणसए एक्कं च एगूणवीस भागं जोयणस्स आयामेणं, दो जोयणसहस्साइं दोण्णि य तेरसुत्तरे जोयणसए किंचिविसेसूणे विक्खभेणं, पलियंकसंठिए ॥ १०० दाहिणड्डुकच्छस्स णं भंते ! विजयस्स केरिसए आगारभाव डोयारे पण्णत्ते ? गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव' कत्तिमेहिं चेव अकत्तिमेहिं चेव ॥ १७१. दाहिणड्डूकच्छे णं भंते ! विजए मणुयाणं केरिसए आगारभाव पडोया रे पण्णत्ते ? गोयमा ! तेसि णं मणुयाणं छव्विहे संघयणे जाव' सव्वदुक्खाणमंतं करेंति ॥ १७२. कहि णं भंते! जंबुद्दीवे दीवे महाविदेहे वासे कच्छे विजए वेयड्ढे णामं पव्वए पण्णत्ते ? गोयमा ! दाहिणडुकच्छविजयस्स उत्तरेणं, उत्तरढकच्छस्स दाहिणेणं, चित्तकूडस्स पच्चत्थिमेणं, मालवंतस्स वक्खारपव्वयस्स पुरत्थिमेणं, एत्थ णं कच्छे विजए वेडे णामं पव्वए पण्णत्ते, तं जहा पाईणपडीणायए उदीणदाहिणविच्छिणे दुहा वक्खारपव्व पुट्ठे - पुरथिमिल्लाए कोडीए" पुरथिमिल्लं वक्खारपव्वयं पुट्ठे, पच्चत्थिमिल्लाए कोडीए पच्चत्थिमिल्लं वक्खारपव्वयं पुट्ठे भरवेयड्डसरिसए", णवरं-दो बाहाओ जीवा धणुपट्ठे च ण कायव्वं, विजयविक्खंभसरिसे आयामेणं, विक्खभो उच्चत्तं उव्वेहो तह चेव विज्जाहरसेढीओ तहेव, णवरं पणपण्णं पणपणं विज्जा १. गंगासिंधूमहानदीही ( अ, ब ) । २. एकूण ( अ, त्रि, ब ) । ३. कच्छविजयं (अत्रि, ब ) । ४. एक्कहत्तरे ( अ, ब ) ; एगुत्तरे ( क ) । ५. पलियं कसं ठाणसंठिए ( खत्रि, स, पुवृ, हीबृ ) । ६ जं० २।१२२ । ७. कित्तिमेहिं ( अ, क, ब ) 1 ८. अकित्तिमेहि ( अ, क, ब ) । Jain Education International ६. जं० २।१२३ । १०. सं० पा० – कोडीए जाव दोहिवि पुट्ठे । तत्र पौरस्त्यं चित्रकूटनामानं वक्षस्कारपर्वतं स्पृष्ट:, पाश्चात्यया कोटया पाश्चात्यं माल्यवन्तं वक्षस्कारपर्वतं स्पृष्ट: (हीवृ ) । ११. जं० १।२३-४७ । १२. वर (क,ख,त्रि) 1 १३. पणवण्णं २ ( अ, ब, स ) 1 For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy