SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ५०० बुद्दीपणती उत्तरपुर स्थिमेणं । रययकूडे भोगमालिणी देवी, रायहाणी उत्तरपुरत्थिमेणं' । अवसिट्टा कूडा उत्तरदाहिणेणं णेयव्वा एक्केणं पमाणेणं ॥ १६५. कहि णं भंते ! मालवंते हरिस्सहकूडे णामं कूडे पण्णत्ते ? गोयमा ! पुण्णभद्दस्स उत्तरेणं, णीलवंतस्स कूडस्स दक्खिणेणं, एत्थ णं हरिस्तहकडे णामं कूडे पण्णत्ते- एवं जोयणसहस्सं उड्ढं उच्चत्तेणं, जमगपमाणेणं णेयव्वं । रायहाणी उत्तरेणं असंखेज्जदीवे* अमि जंबुद्दीचे दीवे उत्तरेणं बारस जोयणसहस्सा ओगाहित्ता, एत्थ णं हरिस्सहस्स देवरस हरिस्सहा णामं रायहाणी पण्णत्ता -- चउरासीइं जोयणसहस्साई आयाम - विक्खभेणं, बे जोयणसयसहस्साइं पण्णतिं च सहस्साइं छच्च बत्तीसे जोयणसए परिक्खेवेणं, सेसं जहा चमरचंचाए रायहाणीए तहा पमाणं भाणियव्वं", महिड्डीए महज्जुईए' || १६६. से केणट्ठे णं भंते ! एवं बुच्चइ - मालवंते वक्खारपव्वए ? मालवंते वक्खारपव्वए ? गोयमा ! मालवंते णं वक्खारपव्वए तत्थ-तत्थ देसे तर्हि तहि बहवे सेरिया गुम्मा" गोमालियागुम्मा जाव" मगदंतियागुम्मा" । ते णं गुम्मा दसद्धवण्णं 'कुसुमं कुसुमेंति"", जे णं तं मालवंतस्स वक्खारपव्वयस्स बहुसमरमणिज्जं भूमिभागं वायविधुयभ्गसालामुक्कपुप्फपुंजोवयारकलियं करेंति । मालवंते य इत्थ देवे महिड्डीए जाव' पलिओवमट्टिईए परिवसइ । से तेणट्ठेणं गोयमा ! एवं बुच्चइ | अदुत्तरं च णं जाव५ णिच्चे ॥ १६७, कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे कच्छे णामं विजए पण्णत्ते ? गोमा ! सीयाए महाणईए उत्तरेणं, गीलवंतस्स वासहरपव्वयस्स दाहिणेणं, चित्तकूडस्स ववखारपव्यस्स पच्चत्थिमेणं, मालवंतस्स वक्खारपव्वयस्स पुरत्थिमेणं, एत्थ णं जंबुद्दीवेदी महाविदेहे वासे कच्छे णामं बिजए पण्णत्ते- उत्तरदाहिणायए पाईणपडीण १. गुरत्थिमेणं ( अ, त्रि, बस, पुवृ, ही वृ) २. दाहिणं ( ख ) । ३. अं० ४।११० | ४. 'असं खेज्जदीवे' त्ति पदं स्मारकं तेन मन्दरस्स पव्वयस्स उत्तरेणं तिरिअमसंखेज्जाइं दीवसमुहाई वीईवइत्ता' इति ग्राह्यम् (शावृ ) । ५. सहसं ( अ ); 'सहस्सा ( खत्रि, ब, स ) । ६. हरिकंता ( अ, क, ख, त्रि, बस, पुवृ, ही वृ) । ७. छत्तीसे (त्रिप) अशुद्धं प्रतिभाति 'बकार' स्थाने 'छकारों' जातः लिपिप्रमादात् । ८. भ० २।१२१; १३ । ६६ । ६. 'महिद्धीए महज्जुईए' इति सूत्रेणास्य नामनिमित्त विषय के प्रश्ननिर्वचने सूचिते, ते चैवम्- 'से केणट्ठेणं भंते! एवं बुच्चइ हरिस्त हकडे २ ? Jain Education International गोमा ! हरिसह कूडे बहवे उप्पलाई पउमाई हरिस्सह्कूडसमवण्णाई जाव हरिस्सहे णाम देवे अ इत्थ महिडीए जाव परिवसइ, से तेणट्ठेण जाव अदुत्तरं च णं गोयमा ! जाव सासए णामधेज्जे' इति ( शावृ ) । १०. सिरिया गुम्मा (अब); सेडियागुम्मा ( क ) :.. सरियामा ( खत्रि, प, शावृ) ११. जं० २११० 1 १२ अगदंतिया ( अ,ख. त्रि, ब ) । १३. कुसुमेति ( खत्रि, ही वृ ) । १४. जं० १।२४ । १५. जं० ११४७ । १६. णेलवन्तस्स ( अ, क, ख, त्रि, व, स ) । १७. दक्खिणे (प) | For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy