SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ४६८ जंबुद्दीवपण्णत्ती मूले विच्छिण्णे, मज्झे संखित्ते, उरि तणुए, सव्वकणगामए' अच्छे वेइया-वणसंडवण्णओ । एवं सेसावि कूडा ।। १५७. जंबूए णं सुदंसणाए दुवालस णामधेज्जा पण्णत्ता, तं जहा---- गाहा सुदंसणा अमोहा य, सुप्पबुद्धा जसोहरा। विदेहजंबू सोमणसा, णियया णिच्चमंडिया ॥१॥ सुभद्दा य विसाला य, सुजाया सुमणा वि या। सुदंसणाए जंबू ए, णामधेज्जा दुवालस ॥२॥ १५८. जंबए णं अटूटूमंगलगा ॥ १५६. से केणठेणं भंते ! एवं वुच्चइ-जंबू सुदंसणा? जंब सुदंसणा? गोयमा ! जंबूए णं सुदंसणाए अणाढिए णामं देवे जंबुद्दीवाहिवई परिवसइ-महिड्ढीए । से णं तत्थ चउण्हं सामाणियसाहस्सीणं जाव आयरक्खदेवसाहस्सीणं, जंबुद्दीवस्स णं दीवस्स, जंबूए सुदंसणाए, अणाढियाए रायहाणीए, अण्णेसि च बहूणं देवाण य देवीण य जाव विहरई'। से तेणठेणं गोयमा ! एवं उच्चइ.-जंबू सुदंसणा-जंबू सुदंसणा। अदुत्तरं च णं गोयमा ! जंबू सुदंसणा जाव भुवि च भवइ य भविस्सइ य धुवा णियया सासया अक्खया अवट्ठिया ।। १६०. कहि णं भंते ! अणाढियस्स देवस्स अणाढिया णामं रायहाणी पण्णत्ता ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पब्वयस्स उत्तरेणं, जं चेव पुत्ववणियं जमिगापमाणं तं १. कणगमए (अत्रि,ब)। शान्तिचन्द्रेण प्रस्तुतपाठस्य विषये एका महत्त्व.२. जं०१।१०.१३ । पूर्णा टिप्पणी कृतास्ति-यद्यप्यनादता राज. ३. जी० ३.६८६-६६८ । धानीप्रश्नोत्तसूत्रे सुदर्शनाशब्दप्रवृत्तिनिमित्त४. णितिया (अ,क,ख,वि,ब,स)। प्रश्नोत्तरसूत्रनिगमनसूत्रान्तगते बहुप्वादशेषु ५. भद्दा (अ,क,ख ब,स)। दृष्टे तथापि से तेणठेण' मित्यादि निगमन६. णं उप्पि (अ,ब)। सूत्रमुत्तरसूत्रान्तरमेव वाचयितणामव्यामोहाय ७. मंगला (क,ख,स)। उपलक्षणाद् ध्वजच्छ- सूत्रपाठेस्माभिलिखितं व्याख्यातं च, उत्तरसूत्रा. __ त्रादिसूत्राणि वाच्यानि (शाद)। नन्तरं निगमनसूत्र यत्र पौक्तिकत्वादिति, अथा८. x (प) परं गौतम ! यावच्छब्दाज्जम्ब्वाः सुदर्शनाया ६. जं० ४।१५१। एतच्छायतं नामधेयं प्रज्ञप्तं यन्न कदाचिन्ना१०. जी० ३१३५० सीदित्यादिकं ग्राह्य नाम्नः शाश्वतत्वं दर्शितम्, ११. अतः परं प्रस्तुतसूत्रस्य. समग्रोपि पाठः '' अथ प्रस्तुतवस्तुनः शाश्वतत्वमस्ति नवेत्या... सङ्कतिता प्रति शान्तिचन्द्रीयवृत्तिं च मुक्त्वा शहां परिहन्नाह-'जंबुसुदंसणा' इत्यादि, गर्वेष्वपि आदर्शषु वृत्तिद्वयेपि च परवर्तितसूत्रे व्याख्यास्य प्राग्वत् । 'निरवसेसो' इति पदानन्तरं विद्यते । उपाध्याय- १२. जं० २४७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy