SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ उत्थो वक्खारी ४९७ १५१. तीसे णं पुरथिमेणं चउण्हं अग्गमहिसीणं' चत्तारि जंबूओ पण्णत्ताओ-- गाहा दविखणपुरस्थिमे, दविखणेण तह अवरदविखणेणं च । अट्ठ दस बारसेव य, भवंति जंबूसहस्साइं ॥१॥ अणियाहिवाण पच्चत्थिमेण सत्तेव होंति जंबूओ। - सोलस साहस्सीओ, चउद्दिसि आयरक्खाणं ॥२॥ १५२. जंबूए णं तिहिं सइएहि वणसंडेहि सवओ समंता संपरिक्खित्ता [तं जहा-- अभंतरएणं मज्झिमेणं बाहिरेणं ?२] ॥ १५३. जंबुए णं पुरत्थिमेणं पण्णासं जोयणाइं पढम वणसंडं ओगाहित्ता, एत्थ णं भवणे पण्णत्ते - कोसं आयामेणं, सो चेव वण्णओ' सयणिज्जं च । एवं सेसासुवि दिसासु भवणा । १५४. जंबूए णं उत्तरपुरस्थिमेणं पढमं वणसंडं पण्णासं जोयणाई ओगाहित्ता, एत्थ णं चत्तारि पुक्खरिणीओ पण्णत्ताओ, तं जहा---पउमा पउमप्पभा कुमुदा कुमुदप्पभा। ताओ णं कोसं आयामेणं, अद्धकोसं विक्खंभेणं, पंचधणुसयाइं उव्वेहेणं, वण्णओ। १५५. तासि ण मज्झे पासायवडेंसगा- - कोसं आयामेणं, अद्धकोसं विक्खंभेणं, देसणगं कोस उड्ढे उच्चत्तेणं, वण्णओ, सीहासणा सपरिवारा, एवं सेसासु विदिसासुगाहा पउमा पउमप्पभा चेव, कुमुदा कुमुदप्पहा । उप्पलगुम्मा णलिणा, उप्पला उप्पलुज्जला .११॥ भिंगा भिंगप्पभा चेव, अंजणा कज्जलप्पभा। सिरिकता सिरिमहिया, सिरिचंदा चेव सिरिनिलया ॥२॥ १५६. जंबूए णं पुरथिमिल्लस्स भवणस्स उत्तरेणं, उत्तरपुरथिमिल्लस्स पासायवडेंसगस्स दक्खिणेणं, एत्थ णं 'महं एगे' कूडे पण्णत्ते--अट्ठ ,जोयणाई उड्ढं उच्चत्तेणं, दो जोयणाई उव्वेहेणं, मूले अट्ठ जोयणाई आयाम-विक्खंभेणं, बहुमज्झदेसभाए छ जोयणाई आयाम-विक्खंभेणं, उरि चत्तारि जोयणाई आयाम-विक्खंभेणंगाहा पणवीसट्टारस बारसेव मूले य मज्झमुवरि" च । सविसेसाई परिरओ, कूडस्स इमस्स बोद्धव्वो ॥१॥ १. अग्गबरमहिसीणं (अ,ख,ब)। ५. जी. ३१६८३,६८४ । २. शान्तिचन्द्रीयवृत्तौ तद्यथा-अभ्यंतरेण मध्य- ६. भिगणिभा (क,ख,जी० ३६५७। मेन बाह्येनेति' इति व्याख्यातमस्ति । जीवा- ७. कज्जला (स)। जीवाभिगमेपि (३१६८१) एष पाठः उपलभ्यते ८. सिरियंदा (अ,क,ख,त्रि.ब.स) । तं जहा.-अब्भंतरएणं मज्झिमेणं बाहिरेणं! ६. x (अ,क,ख,प,ब,स); एगे महं (विहीर)। तेन आदर्शषु अनुपलब्धोपि एष पाठो युज्यते । १०. मज्झ उरि (क,ख,स); मगले वरि ३. जी० ३१६७३ । (त्रि); मज्झि उरि (प)। ४. जी० ३१२८६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy