SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ चउत्थो वक्खारो ४८ मज्झे संखित्ता उप्पि तण्या गोपुच्छसंठाणसंठिया' सव्वकणगामया अच्छा सण्हा, पत्तेयंपत्तेयं पउमवरवेइयापरिक्खित्ता पत्तेयं-पत्तेयं वणसंडपरिक्खित्ता। ताओ ण पउमवरवेश्याओ दो गाउयाई उड्ढं उच्चत्तेणं, पंच धणुसयाई विक्खंभेणं, वेइयावणसंडवण्णओ भाणियव्वो॥ १११. तेसि णं जमगपव्वयाणं उप्पि बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव'.... ११२. तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए, एत्थ णं दुवे पासायवडेंसगा पण्णत्ता। ते णं पासायवडेंसगा बावट्टि जोयणाई अद्धजोयणं च उड्द उच्चत्तंण, एक्कतीस जोयणाई कोसं च आयाम-विक्खंभेणं, पासायवण्णओ भाणियव्वो', सीहासणा सपरिवारा जाव एत्थ णं जमगाणं देवाणं सोलसण्हं आयरक्खदेवसाहस्सीणं सोलस भद्दासणसाहस्सीओ पण्णत्ताओ। ११३. से केणठेणं भंते ! एवं वुच्चइ जमगा पव्वया? जमगा पव्वया ? गोयमा! जमगपव्व एसु णं तत्थ-तत्थ देसे तर्हि-तहि 'खुड्डाखुड्डियासु वावीसु जाव बिलपंतियासु बहवे उप्पलाई जावः जमगवण्णाभाई। जमगा य एत्थ दुवे देवा महिड्डीया । ते णं तत्थ चउण्हं सामाणियसाहस्सीणं जाव भुंजमाणा विहरंति । से तेणठेणं गोयमा! एवं वच्चइ जमगपव्यया-जमगपव्वया। अदुतरं च णं सासए णामधेज्जे जाव' जमगपव्वया-जमगपब्बया ।। ११४. कहि णं भंते! जमगाणं देवाणं जमगाओ" रायहाणीओ पण्णत्ताओ ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं अण्णमि जंबुद्दीवे दीवे बारस जोयणसहस्साई ओगाहित्ता, एत्थ णं जमगाणं देवाणं जमगाओ रायहाणीओ पण्णत्ताओ बारस जोयणसहस्साई आयाम-विक्खंभेणं, सत्तत्तीसं जोयणसहस्साइं णव य अडयाले जोयणसए किंचि सेसाहिए परिक्खेवेणं, पत्तंय-पत्तयं पागारपरिक्खित्ता । ते ण पागारा सत्तत्तीसं जोयणाई अद्धजोयणं च उडढं उच्चत्तेणं, मुले अद्धतेरस जोयणाई विक्खंभेणं, मज्झे छस्सकोसाइंग जोयणाई विक्खंभेणं, उरि तिणि सअद्धकोसाइं जोयणाई विक्खंभेणं, मूले विच्छिण्णा, मज्झे संखित्ता, उप्पि तणुया, बाहिं बट्टा, अंतो चउरंसा, सवरयणामया अच्छा। ते णं १. जमगठाण (अ,क,प,ब,स,पुवृ,शावृहीत्र); ५. बहवे खुड्डाखुड्डियाओ जाव बिलपतियाओ जीवाभिगमे (३१६३२) तु गोपुच्छसंस्थान- (अ,क,ख,त्रि,प,ब,स)। सस्थितः (पुर्व); यमको यमल जातो म्राटरौं ६ जी० ३१६३७ । तयोर्यत्संस्थानं तेन संस्थिती, परस्परं सदृश- ७. जी. ३१६३७ । संस्थानावित्यर्थः; अथवा यमका नाम शकुनि- ८. ० ३१२२५ । विशेषास्तसंस्थानसंस्थिती संस्थानं चानयो- . जमगा पब्वया (अ,क,ख,ब,स)। मलतः प्रारम्भ्य संक्षिप्त-संक्षिप्तप्रमाणत्वेन १०. जमिगाओ (क,ख प स,पूर्व,शाबू) । प्रायः गोपुच्छस्येव बोध्यम् (शाव) । सर्वत्र। जीवाजीवाभिगमे (३२६३८)। पि २. जं० २१०-१३ । 'जमगाओ' इति पाठो विद्यते । ३. जी० श६३३। ११. छच्च सकोसाइं (क,ख,स)। ४. जी० ३१६३४,६३५) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy