SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ४५५ जंबुद्दीपण्णत्ती साहरिज्ज माणा ओराला मणुण्णा' मणहरा घाणमणणिव्वुतिकरा सव्वतो समंता गंधा अभिणिस्सर्वति भवे एयारूवे ? णो इणट्ठे समट्ठे, गंधमायणस्स णं एत्तो' इतराए चेव "कंततराए चेव पियतराए चेव मणुष्णतराए चेव मणामतराए चेव' गंधे पण्णत्ते । से एएणट्ठेणं गोयमा ! एवं बुच्चइ गंधमायणे वक्खारपन्वए-गंधमायणे वक्खारपव्वए । 'गंधमायणे य इत्थ" देवे महिडीए परिवसइ । अदुत्तरं च णं सासए णामधेज्जे ॥ १०८. कहि णं भंते ! महाविदेहे वासे उत्तरकुरा णामं कुरा पण्णत्ता ? गोयमा ! मंदरस्स पव्वयस्स उत्तरेणं, णीलवंतस्सर वासहरपव्वयस्स दविखणेणं, गंधमायणस्स वक्खारपव्वयस्स पुरत्थिमेणं, मालवंतस्स पच्चत्थिमेणं, एत्थ णं उत्तरकुरा णामं कुरा पण्णत्ता पाईणपडीणायया उदीणदाहिणविच्छिण्णा अद्धचंदसंठाणसंठिया एक्कारस सहस्सा अट्ठ बायाले जोयणसए दोण्णि य एगुणवीसइभाए जोयणस्स विक्खंभेणं । तीसे जीवा उत्तरेणं पाईणपडीणायया दुहा वक्खारपव्वयं पुट्ठा, तं जहा पुरथिमिल्लाए कोडीए पुरथिमिल्लं वक्खारपव्वयं पुट्ठा, पच्चत्थिमिल्लाए' कोडीए' पच्चत्थिमिल्लं वक्खारपव्वयं पुट्ठा'", तेवण्णं जोयणसहस्साइं आयामेणं । तीसे णं धणुं [ धणुपठ्ठे ? ] दाहिणं सद्वि जोयणसहस्साइं चत्तारि य अट्ठारसे जोयणसए दुवालस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं ॥ १०६. उत्तरकुराए णं भंते ! कुराए केरिसए आगारभावपडोयारे पण्णत्ते ? गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते । एवं पुब्ववण्णिया जच्चेव सुसमसुसमावत्तव्वया सच्चेव यव्वा जाव" म्हगंधा मियगंधा अममा सहा तेतली सणिच्चारी" ॥ ११०. कहि गं भंते ! उत्तरकुराए जमगा णामं दुवे पव्वया पण्णत्ता ? गोयमा ! णीलवंतस्स वासहरपव्वयस्स दक्खिणिल्लाओ चरिमंताओ अट्ठजोयणसए चोत्तीसे चत्तारि य सत्तभाए जोयणस्स अबाहाए, सीवाए महाणईए [ पुरत्थिम-पच्चत्थिमेण ? ] उभओ कूले, एत्थ णं जमगा णामं दुवे पव्वयां पण्णत्ता जोयणसहस्सं उड्ढं उच्चत्तेणं अड्डाइज्जाई जोयसाई उठणं मूले एगं जोयणसहस्सं आयाम विक्खंभेणं, मज्झे अट्टमाणि जोयणसयाई आयाम विक्खंभेणं, उवरि पंच जोयणसयाई आयाम विक्खंभेणं, मुले तिष्णि जोयणसहस्साई एगं च बावट्ठ जोयणसयं किचिविसे साहियं परिक्खेवेणं, मज्झे दो जोयणसहस्साइं तिणिय बावत्तरे जोयणसए किंचिविसेसाहिए परिवखेवेणं, उवरि एवं जोयणसहस्सं पंच य एकासीए जोयणसए किंचिविसेसाहिए परिक्खेवेणं, मुले विच्छिण्णा १. सं० पा० - मणुष्णा जाव गंधा । २. इतो ( क, प, स ) 1 ३. सं० पा० चेव जाव गंधे । ४. गंधमायणे तथ ( अ, ब ) 1 ५. पेलवंतस्त्र (अ, क, ख, ब, स ) ! ६. इक्कारस ( क, ख, प, स ) 1 ७. सं० पा० एवं पच्चत्थिमिल्लाए जाव Jain Education International पच्चत्थिमिल्लं | ८. एवं पच्चत्थिमेणं पुट्ठा ( अ, क,ख, त्रि, ब, स ) । ६. अट्ठारे ( अ, ब ) ; अट्टारस (त्रि ) । १०. जं० २७-५० ११. सणवारी (प) । १२. द्रष्टव्यम् जं ४ २०६; जी० ३।६३२ । १३. °विसेसाहिए (अ, क, ख, त्रि, ब, स ) 1 For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy