SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ तइओ वखारो मुइंगपडुप्पवाइयरवेणं इठे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोगे° भुंजमाणे विहरइ॥ २१९. तए णं से भरहे राया दुवालससंवच्छरियंसि पमोयंसि णिवत्तंसि समाणंसि जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता जाव' मज्जणघराओ पडिणिक्खमइ, पडिणिवखमित्ता जेणेव बाहिरिया उवट्ठाणसाला 'जेणेव सीहासणे तेणेव उवागच्छति उवागच्छित्ता सीहासणवरगए पुरस्थाभिमुहे णिसीयइ, णिसीइत्ता सोलस देवसहस्से सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ, पडिविसज्जेत्ता बत्तीसं रायवरसहस्सा सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता सेणावइरयणं सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता' 'एवं गाहावइरयणं वड्ढइरयणं° पुरोहियरयणं सक्कारेइ सम्माणे इ, सक्कारेत्ता सम्माणेत्ता एवं तिण्णि सठे सूयसए' अट्ठारस सेणि-प्पसेणीओ सक्कारेइ, सम्माणेइ, सक्कारेत्ता सम्माणेत्ता अण्णे य बहवे राईसर-तलवर. माडंबियकोडुबिय-इन्भ-सेटि-सेणावइ-सत्थवाहप्पभिइओ सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता पडिविसज्जेति, पडिविसज्जेत्ता उप्पि पासायवरगए जाव विहरइ॥ २२०. भरहस्स रण्णो चक्करयणे 'छत्तरयणे दंडरयणे असिरयणे-एते णं चत्तारि एगिदियरयणा आउघरसालाए समुप्पण्णा। चम्मरयणे मणिरयणे कागणिरयणे णव य महाणिहओ-एए णं सिरिघरंसि समुप्पण्णा । सेणाव इरयणे गाहावइरयणे वड्ढइरयणे पुरोहियरयणे--'एए णं" चत्तारि मणुयरयणा विणीयाए रायहाणीए समुप्पण्णा। आसरयणे हत्थिरयणे-'एए ण दुवे पंचिदियरयणा वेयड्ढगिरिपायमूले समुप्पण्णा। इत्थीरयणे उत्तरिल्लाए विज्जाहरसेढीए समुप्पण्णे ॥ २२१. तए णं से भरहे राया चउदसण्हं रयणाणं णवण्हं महाणिहीणं सोलसण्हं देवसाहस्सीणं बत्तीसाए रायसहस्साणं बत्तीसाए उडुकल्लाणियासहस्साणं बत्तीसाए जणवयकल्लाणियासहस्साणं बत्तीसाए बत्तीसइबद्धाणं णाडगसहस्साणं तिण्हं सट्ठीणं सूयसयाणं अदारसण्हं सेणि-प्पसेणीणं चउरासीए आससयसहस्साणं चउरासीए दंतिसयसहस्साणं चउरासीए रहसयसहस्साणं छण्णउइए मणुस्सकोडीणं बावत्तरीए पुरवरसहस्साणं बत्तीसाए जणवयसहस्साणं छण्ण उइए गामकोडीणं णवणउइए दोणमुहसहस्साणं अडयालीसाए पट्टणसहस्साणं चउव्वीसाए कब्बडसहस्साणं चउव्वीसाए मडंबसहस्साणं वीसाए आगरसहस्साणं सोलसण्हं खेडसहस्साणं" चउदसण्हं संवाहसहस्साणं छप्पण्णाए अंतरोद१. जं० ३९। ८. काकिणि° (अ); कागिणी' (ब); २.सं० पा०-उवट्ठाणसाला जाव सीहासणवर काकणि' (स)। गए। ६. एवं (अ, त्रि, ब)। ३. सं० पा०—सम्माणेता जाव पुरोहियरयणं । १०. एवं (अ,ब)। ४. सूआरसए (प) ११. सुभद्दा इत्थीरयणे (क, ख, त्रि)। ५. सं० पा०-तलवर जाव सत्यवाह। १२. सूआरसयाणं (प)। ६.० ३.१८७ १३. खेडगसयाणं (अ, ब, आवश्यकचूणि पृ० ७. दंडरयणे असिरयणे छत्तरयणे (ख, त्रि, प)। २०८) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy