SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ४६४ जंबुद्दीवषण्णत्ती पडिसुणेति, पडिसुणेत्ता खिप्पामेव हत्थिखंधवरगया' •विणीयाए रायहाणीए सिंघाडगतिग-चउक्क-चच्चर-चउम्मह-महापह-पहेस महया-महया सहेणं उग्धोसेमाणा-उग्घोसेमाणा उस्सुक्कं उक्करं उक्किलैं-अदिज्जं अमिज्जं अभडप्पवेस अंदडकोदंडिम अधरिम गणियावरणाडइज्जकलियं अणेगतालायराणुचरियं अणुद्धयमुइंगं अमिलायमल्लदाम पमुइयपक्कीलियसपुरजणजाणवयं दुवालससंवच्छरियं पमोयं घोसंति, घोसित्ता एयमाणत्तियं पच्चप्पिणंति ।। २१४. तए णं से भरहे राया महया-'महया रायभिसेएणं अभिसित्ते समाणे सीहासणाओ अब्भुट्टेइ, अन्भुठेत्ता इत्थिरयणेणं, 'बत्तीसाए उडुकल्लाणियासहस्सेहि, बत्तीसाए जणवयकल्लाणियासहस्सेहि,बत्तीसाए बत्तीसइबद्धेहि णाडगसहस्सेहिं सद्धि संपरिवडे अभिसेयपीढाओ पुरथिमिल्लेणं तिसोवाणपडिरूवएणं' पच्चोरुहइ, पच्चोरुहित्ता अभिसेयमंडवाओ पडिणिक्खमइ. पडिमिक्खमित्ता जेणेव आभिसेक्के हत्थिरयणे तेणेव उवागच्छइ, उवागच्छित्ता अंजणगिरिकूडस ण्णिभं गयवई५ •णरवई दुरुढे ॥ २१५. तए णं तस्स भरहस्स रण्णो बत्तीसं रायसहस्सा अभिसेयपीढाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पच्चोहति ।। २१६. तए णं तस्स भरहस्स रण्णो सेणावइरयणे •गाहावइरयणे बढइरयणे पुरोहियरयणे, तिण्णि सट्टे सूयसए, अट्ठारस सेणि-प्पसेणीओ, अण्णे य बहवे राईसरतलवर-माडंबिय-कोडुंबिय-इब्भ-सेद्वि-सेणावइ-सत्थवाहप्पभिइओ अभिसेयपीढाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहंति ॥ २१७. तए णं तस्स भरहस्स रण्णो आभिसेक्कं हत्थिरयणं दुरुढस्स समाणस्स इमे अट्ठमंगलगा पुरओ 'अहाणुपुवीए° संपट्ठिया, जच्चियः अइगच्छमाणस्स गमो पढमो कुबेरावसाणो सो चेव इहपि कमो सक्कारजढो यन्वो जाव' कुबेरोव्व देवराया केलासं सिहरिसिंगभूयं ॥ २१८. तए णं से भरहे राया मज्जणघरं अणुपविसइ, अणुपविसित्ता जाव" भोयणमंडवंसि सुहासणवरगए अट्ठमभत्तं पारेइ, पारेत्ता भोयणमंडवाओ पडिणिक्खमइ, पडिणिक्खमित्ता उप्पि पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहि 'बत्तीस इबद्धेहिं णाडएहिं वरतरुणीसंपउत्तेहिं उवलालिज्जमाणे-उवलालिज्जमाणे उवणच्चिज्जमाणे-उवण च्चिज्जमाणे उवगिज्जमाणे-उवगिज्जमाणे महयाहयणट्ट-गीय-वाइय-तंती-तल-ताल-तुडिय-घण १. सं० पा०—हत्थिखंधवरगया जाव घोसंति । २. महयाभिसेकेणं (अ, क, त्रि, ब)। ३. सं० पा०-इत्थिरयणेणं जाव __णाडगसहस्सेहि। ४. तिसोमाण° (अ,ब)। ५. सं० पा०-गयवई जाब दुरुढे । ६.सं० पा०--सेणावइरयणे जाव सत्यवाह। ७. सं० पा०-पुरओ जाव संपट्ठिया। ८. जेचिय (अ, ब); जोच्चिय (क, स, पुव); जेच्चिय (ख); जोविय (प, शा)। ६. जं० ३११८३-१८६ । १०. सिहर° (अ, क, त्रि, ब)! ११. जं० ३११८७। १२. सं० पा०-मुइंगमस्थ एहिं जाव भुंजमाणे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy