SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ૪૬ 'जंबुद्दीवपण्णत्ती भरहस्स रण्णो आवसहं पोसहसालं च करेइ, करेत्ता एयमाणत्तियं खिप्पामेव पच्चष्पिणति || १८२. तए णं से भरहे राया अभिसेक्काओ हत्थिरयणाओ पच्चोरुहइ, पच्चोरुहित्ता जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता पोसहसाल अणुपविसर, अणु पविसित्ता विणीयाए रायहाणोए अट्ठमभतं परिण्हइ, परिहित्ता' 'पोसहसालाए पोसहिए भयारी उम्मुक्कमणिसुवण्णे ववगयमालावण्णगविलेवणं णिक्खित्तसत्यमुसले दब्भसंथारोवगए एगे अबीए अट्टमभत्तं पडिजागरमाणे- पडिजागरमाणे विहरइ || १८३. तए णं से भरहे राया अट्टमभत्तंसि परिणममाणंसि पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी - खिप्पामेव भो देवाप्पिया! अभिसेक्कं हत्थिरयणं पडिकप्पेह जाव' तहेव अंजणगिरिकूडसण्णिभं गयवई णरवई दुरुढे, तं चैव सव्वं जहा हेट्ठा णवरि णव महाणिहिओ चत्तारि सेणाओ ण पवि संति, सेसो सो चेव गमो जाव' णिग्वोसणाइयरवेणं विणीयाए रायहाणीए मज्झमज्झेणं जेणेव सए गिहे जेणेव भवणवरवडेंसगपडिदुवारे तेणेव पहारेत्थ गमणाए || १८४. तए णं तस्स भरहस्स रण्णो विणीयं रायहाणि मज्झंमज्झेणं अणुपविसमाणस्स अप्पेगइया देवा विणीयं रायहाणि सब्भंतरवाहिरियं आसियसंमज्जिओवलित्तं करेंति, अप्पेगइया मंचाइमंचकलिय* करेंति', अप्पेगइया णाणाविहरागवसणुस्सियधयपडागाइपडागामंडित करेंति, अप्पेगइया लाउल्लोइयमहियं करेंति, अप्पेगइया गोसीसस रसरत्तदद्दरदिण्ण पंचगुलितलं जाव' गंधवट्टिभूयं करेंति अप्पेगइया हिरण्णवासं वासंति, अप्पेगइया सुवण्ण- रयण - वइर - आभरणवासं वासंति || १८५. तए णं तस्स भरहस्स रण्णो विणीयं रायहाणि मज्झमज्झेणं अणुपविसमाणस्स सिघाडग'-"तिग- चउक्क चच्चर-चउम्मुह' - महापह-पहेसु वहवे अत्यत्थिया कामत्थिया भोगत्थिया लाभत्थिया इड्डिसिया किब्बिसिया " कारोडिया कारभारिया" संखिया चक्किया गंगलिया मुहमंगलिया पूसमाणया वद्धमाणया लंखमंखमाइया ताहि ओरालाहि इट्टाह कंताहि पियाहि मणुष्णाहि मणामाहि सिवाहिं धण्णा हि मंगल्लाहि सस्सिरीयाहि हिययगमणिज्जाहि हिययपल्हायणिज्जाहि वग्गूहिं अणवरयं" 'अभिनंदता य अभिधुणंता य" एवं वयासी - जय-जय नंदा ! जय-जय भद्दा ! 'जय जय नंदा ! " भद्दं ते, अजियं जिणाहि, जियं पालयाहि, जियमज्झे वसाहि, इंदो विव देवाणं, चंदो विव ताराणं, चमरो १. सं० पा० ८. सं० पा० --- सिंघाडग जाव महापह° । ६. रिडिसिया ( ख ) । २. जं० ३११७५-१७७ । ३. जं० ३।१७८-१८० 1 १०. x ( अ, ब ) किट्टिसिया (क, ख, ही वृपा ) | ४. आदर्शेषु अत्र बहूनि विशेषणानि संक्षेपेण ११. कारतारिया ( अ ); कारवाहिया ( प, शावृ लिखितानि सन्ति । पुवृषा, हीवृषा, ओ० सू० ६८ ) । मिहित्ता जाव अट्टमभत्तं । ५. करेंति एवं सेसेसुवि पसु (क, ख, स, दीवृ, पुवृ) ६. जं० ३३७ । ७. वतिर (अत्रि, ब) Jain Education International १२. अणुवरतं (अ, क,ख, १, ब) । १३. क्वचिदनयोः पादयोव्यंत्ययो दृश्यते ( पुवृ ) । १४. X ( प, शाबु ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy