SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ तइमो बक्खारी ४५५ हेमवयचित्ततिणिसकणगणिजुत्तदारुगाणं कालायससुझयणेमिजंतकम्माणं सुसिलिट्ठवत्तमंडलधुराण' आइण्णवरतुरगसुसंपउत्ताणं कुसलणरच्छेयसारहिसुसंपग्गहियाणं बत्तीसतोणपरिमंडियाणं सकंकडवडेंसगाणं सचावसरपहरणावरणभरियजुद्धसज्जाणं अटुसयं रहाणं पुरओ अहाणुपव्वोए सपंटियं । तयणंतरं च णं असि-सत्ति-कुंत-तोमर-सूल-ल उल-भिडिमाल-धणुपाणिसज्जं पायत्ताणोयं पुरओ अहाणुपुवीए संपट्ठियं ।। १७६. तए ण तस्स भरहस्स रण्णो पुरओ महआसा आसधरा', उभओ पासिं णागा णागधरा', पिट्ठओ रहा रहसंगेल्ली अहाणुपुब्बीए संपट्ठिया ॥ १८०. त णं से भरहाहिवे गरिदे हारोत्थयसुकयरइयवच्छे' 'कुंडलउज्जोइयाणणे मउडदित्तसिरए णरसीहे परवई गरिदे भरवसभे मरुयरायवसभकप्पे अब्भहियरायतेयलच्छीए दिप्पमाणे पसत्थमंगलसरहिं संथुन्वमाणे जयसद्दकयालोए हत्थिखंधवरगए सकोरंटमल्लदामेणं छत्तेण धरिज्जमाणेणं सेयवरचामराहिं उद्धव्वमाणीहि-उद्धव्वमाणीहिं जक्खसहस्ससंपरिवुडे वेसमणे चेव धणवई अमरवइसपिणभाए इड्ढीए पहियकित्ती चक्करयणदेसियमग्गे अणेगरायवरसहस्साणुयायमग्गे 'महया उक्कि डिसीहणायबोलकलकलरवेणं पक्खुभियमहा समुद्दरवभूयं पिव करेमाणे-करेमाणे सब्बिड्डीए सव्वज्जुईए" सव्वबलेणं सव्वसमुदएणं सव्वायरेणं सव्वविभूसाए सव्व विभूईए सव्ववत्थ-पुप्फ-गंधमल्लालंकारविभूसाए सव्वतुरियसहसणिणाएणं महया इड्डीए जाव महया वरतुरियजमगसमगपवाइएणं संख-पणव-पडह-भेरि-झल्लरि-खरमुहि-मुरव-मुइंग-दुंदुहिणिग्योसणाइयरवेणं गामागर-णगर-खेड-कब्बड-मइंव - दोणमुह-पट्टणासम-संवाहसहस्समंडियं थिमियमेइणीयं वसुहं अभिजिणमाणे-अभिजिणमाणे अग्गाइं वराई रयणाई पडिच्छमाणेपडिच्छमाणे तं दिव्वं चक्करयणं अणुगच्छमाण-अणुगच्छमाणे जोयणंतरियाहिं वसहीहिं वसमाणे-वसमाणे जेणेव विणीया रायहाणो तेणेव उवागच्छइ, उवागच्छित्ता विणीयाए रायहाणीए अदरसामंते दुवालसजोयणायाम णवजोयणविच्छिण्णं वरणगरसरिच्छं विजय - खंधावारणिवेसं करेइ, करेत्ता वड्डइरयणं सद्दावेइ, सद्धावेत्ता" °एवं वयासी-खिप्पामेव भो देवाणुप्पिया! मम आवासं पोसहसालं च करेहि, करेत्ता ममेयमाणत्तियं पच्चप्पिणाहि ।। १८१. तए णं से वड्ढइरयणे भरहेणं रण्णा एवं वृत्ते समाणे हट्टतुटु-चित्तमाणदिए नंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए करयलपरिग्गहियं सिरसावत्तं मत्थए अजलि कटु एवं सामी ! तहत्ति आणाए विणएणं वयणं पडिसूणेइ, पडिसणेत्ता १. सुसिलिटुचक्कमंडल° (ही)। ६. सं० पा०–अणेगरायवरसहस्साणुयायमग्गे २. आसवरा (पुत्, हीवृपा); आसधरा जाव समुद्दरव। (पुत्पा) ७. सं० पा० ... सव्वज्जुईए जाव णिग्घोसणाइयर३. मागवरा (पुवृ, हीवृपा); पागधरा वेणं । (पुवृपा)। ८. सं० पा०–मडंब जाव जायणतरियाहि । ४. x (ओ० सू० ६६) । ६. सं० पा०-गवजोयणविच्छिण्णं जाव ५. सं० पा०---हारोत्थयसुकयरइयवच्छे जाव खंधावारणिवेस। अमरवइ । १०. सं० पा०-सहावेत्ता जाव पोसहसालं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy