SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ४५२ जंबुद्दीवपण्णत्ती १६६. तए णं ताओ अट्ठारस सेणि-प्पसेणीओ भरहेणं रण्णा एवं वृत्ताओ समाणीओ हतुवाओ जाव अट्ठाहियं महामहिमं करेंति, करेत्ता तमाणत्तियं पच्चप्पिणंति ॥ १७०. तए णं से भरहे राया णिहिरयणाणं अट्ठाहियाए महामहिमाए णिवत्ताए समाणीए सुसेणं सेणावइरयणं सद्दावेइ, सहावेत्ता एवं क्यासी-गच्छण्णं भो देवाणु प्पिया! गंगामहाणईए पुरथिमिल्लं णिक्खुडं दोच्चपि सगंगासागरगिरिमेरागं समविसमणिक्खुडाणि य ओयवेहि, ओयवेत्ता एयमाणत्तियं पच्चप्पिणाहि ॥ १७१. तए णं से सुसेणे तं चेव पुत्ववणियं भाणियन्वं जाव ओयवित्ता तमाणत्तियं पच्चप्पिणइ, पडिविसज्जिए जाव' भोगभोगाई भुंजमाणे विहरइ ।।। १७२. तए णं से दिवे चक्करयणे अण्णया कयाइ आउहघरसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता अंतलिक्खपडिवण्णे जक्खसहस्ससंपडिवुडे दिव्वतुडिय" सहसण्णिणाएणं' आपरेते चेव अंवरतलं विजयखंधावारणिवेसं मज्झमज्झेणं णिग्गच्छइ, निग्गच्छित्ता दाहिणपच्चत्थिमं दिसि विणीयं रायहाणि अभिमुहे पयाए यावि होत्था । १७३. तए णं से भरहे राया 'तं दिव्वं चक्करयणं दाहिणपच्चत्थिमं दिसिं विणीयाए रायहाणीए अभिमुहं पयातं चावि पासइ, पासित्ता हट्टतुटु'- चित्तमाणंदिए नंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाण हियए° कोडुबियपुरिसे सद्दावेइ, सहावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! आभिसेक्क' "हत्थिरयणं पडिकप्पेह, हय-गय-रह-पवरजोहकलियं चाउरंगिणिं सेण्णं सग्णाहेह, एतमाणत्तियं पच्चप्पिणह ।। १७४. तए णं ते कोडंबियपुरिसा जाव' पच्चप्पिणंति ॥ १७५. तए णं से भरहे राया अज्जियरज्जो णिज्जियसत्तू 'उप्पन्नसमत्तरयणे चक्करयणप्पहाणे" 'णवणि हिवई समिद्धकोसे" वत्तीसरायवरसहस्साणुयायमग्गे सट्ठीए परिससहस्सेहिं केवलकप्पं भरह वासं ओयवेइ, ओयवेत्ता कोवियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! आभिसेक्कं हत्थिरयणं पडिकप्पह, हय-गय-रह""पवरजोहकलियं चाउरंगिणि सेण्णं सण्णाहेह, एतमाणत्तियं पच्चप्पिणह ।। १७६. तए णं ते कोडुंबिय पुरिसा जाव पच्चप्पिणंति । १७७. तए णं से भरहे राया जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता मज्जणधरं अणुपविसइ, अणुपविसित्ता समुत्तजालाकुलाभिरामे तहेव जाव धवलमहामेह णिग्गए इव गहगण-दिप्पंत-रिक्ख-तारागणाण मज्झे ससिव पियदंसणे गरवई मज्जणघराओ पडिणिक्खमइ, पडिणिक्खमित्ता हय-गय-रह-पवरवाहण-भड-चडगर-पहकरसंकुलाए सेणाए पहियकित्ती जेणेव वाहिरिया उवटाणसाला जेणेव आभिसेक्के हत्थिरयणे तेणेव १. पडिविसज्जेइ (प)। २. जं० ३.१५१-१५३ । ३. सं० पा० --दिवतुडिय जाव आपूरेते।। ४ सं० पा०-राया जाव पासइ । ५. सं० पा०—हतुटु जाव कोडुबिय । ६.सं० पा०-आभिसेक्कं जाव पच्चप्पिणति । ७. जं० ३१८,१७३। ८.समतरयणचक्करयण° (अ,क,ख,ब,स,पुत्र ही आवश्यकचूणि पृ० २०३)। १. णवणिहिसमिद्धकोसे (बावश्यकणि पृ० २०३)। १०. सं० पा०-हयगयरह तहेव अंजणगिरि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy