SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ तइओ वक्खारो ४५१ वत्थाण य उप्पत्ती, णिप्फत्ती चेव सव्व भत्तीणं । रंगाण य धोव्वाण' य, सव्वाएसा महापउमे ॥६॥ काले कालण्णाणं, भव्वपुराणं च तिसुवि वासेसु'। सिप्पसयं कम्माणि य, तिष्णि पयाए हियकराणि ॥७॥ लोहस्स य उप्पत्ती, होइ महाकाले' आगराणं च । रुप्पस्स सुवण्णस्स य, मणि-मोत्ति-सिल-प्पवालाणं ॥८॥ जोहाण य उप्पत्ती, आवरणाणं च पहरणाणं च । सव्वा य जुद्धणीई, माणवगे दंडणीई य ॥६॥ णविही णाडगविही, कव्वस्स चउविहस्स उप्पत्ती। संखे महाणि हिमी, तुडियंगाणं च सव्वेसि ।।१०।। चक्कट्ठपइट्ठाणा, अठुस्सेहा य गव य विक्खंभे । बारसदीहा मंजूससंठिया जण्हवीइमुहे ।।११।। वेरुलियमणिकवाडा, कणगमया विविहरयणपडिपुण्णा। ससिसूरचक्कलक्खण', अणुसमवयणोववत्तीया' ।।१२।। पलिओवमट्टिईया, णिहिसरिणामा य तेसु खलु देवा। जेसिं ते आवासा, अक्किज्जा आहिवच्चा य ॥१३॥ 'एए णव णिहिरयणा", पभूयधणरयणसंचयसमिद्धा । जे वसमुपगच्छंति", भरहाहिवचक्कवट्टीणं ॥१४॥ १६८. तए णं से भरहे राया अट्ठमभत्तंसि परिणममाणंसि पोसहसालाओ पडिणिक्खमइ, एवं मज्जणघरपवेसो जाव" १५ अट्ठारस सेणि-प्पसेणीओ सद्दावेइ, सद्दावेत्ता एवं वयासी -खिप्पामेव भो देवाणुप्पिया ! उस्सुक्क उक्करं उक्किट्ठ अदिज्ज अमिज्ज अभडप्पवेसं अदंडकोदंडिमं अधरिमं गणियावरणाडइज्जकलियं अणेगतालायराणुचरियं अणुद्धयमुइंग अमिलायमल्लदामं पमुइयपक्कोलिय-सपुरजणजाणवयं विजयवेजइयं निहिरयणाणं अट्ठाहियं महामहिमं करेह, करेत्ता मम एयमाणत्तियं पच्चप्पिणह ।। १. धाऊण (पुवृपा); धोयाण (ठाणं ६।२२।६)। ६. अणुवमवयणोववत्तीया (हीवृपा); अणुसम२. वसेसु (क,ख,त्रि,प,स,पुवृ,शावृ); वासेसु जुगवाहुक्यणा य (ठाणं ६२२।११) । (पुत्पा )। १०. तत्य (प); तत्र (शावृ)। ३. महाकालि (त्रि,प, स, आवश्यक चूणि पृ० ११. अखेज्जा (अ, त्रि, ब, हीव); अक्केज्जा २०२)। (हीवृपा, आवश्यकचूणि पृ० २०३) । ४. मुत्त (प,स)। १२. एए ते णवणिहिणो (ठाणं ६।२२११४)। ५. उ (क,ख,स)। १३. वसमणुगच्छति (अ,क,ख,त्रि,ब,स,हीव, आव६. कव्वस्स य (अ,त्रि,प,ब, आवश्यकचूणि पृ० श्यकचूणि पृ० २०३) । २०२)। १४. जं० ३१५८ । ७. विक्खंभा (त्रि,ब)। १५. सं० पा०--सेणिपसेणिसद्दावणया जाव ८. प्रथमा बहुवचन लोपः प्राकृतत्वात् (शाव)। णिहिरयणाणं अट्टाहियं महामहिमं करेइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy