SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ૪૪૨ जंबुद्दीवपण्णत्ती मितिकट्टु सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ || १२८. तए णं से भरहे राया सुसेणं सेणावई सद्दावेइ, सहावेत्ता एवं वयासी - गच्छाहि भो देवाणुपिया दोच्चं पि सिंधूए महाणईए पच्चत्थिमं णिक्खुडं ससिन्धुसागर गिरिमेरागं मणिक्खुडाण य ओयवेहि, ओयवेत्ता अग्गाई वराई रयणाई पडिच्छाहि, पडिच्छित्ता मम एयमाणत्तियं खिप्पामेव पच्चप्पिणाहि || १२. तए णं से सेणावई बलस्स गया भरहे वासंमि विस्सुयजसे महाबलपरक्कमे जहा दाहिणिल्लस ओयवणं तहा सव्वं भाणियव्वं जाव' पच्चणुभवमाणे विहरति ॥ १३०. तए णं दिव्वे चक्करयणे अण्णया कयाइ आउघरसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता अंत लिक्खपडिवणे' जवखसहस्ससंपरिवडे दिव्वतुडियस दस ण्णिणा देणं पूरेंते चैव अंबरतलं उत्तरपुरत्थिमं दिसिं चुल्ल हिमवंतपव्वयाभिमुहे पयाते यावि होत्था || १३१. तए णं से भरहे राया तं दिव्वं चक्करयणं उत्तरपुरत्थिमं दिसि चुल्ल हिमवंतपव्वयाभिमुहं पयातं पासइ जाव' जेणेव चुल्ल हिमवंतपव्वए तेणेव उवागच्छइ, उवागच्छित्ता चुल्लहिमवंत वा सहरपव्वयस्स अदूरसामन्ते दुवालसजोयणायामं णवजोयणविच्छिष्णं वरणगरसरिच्छं विजयखंधावारनिवेस करेइ जाव' चुल्लहिमवंतगिरिकुमारस्स देवस्स अट्टमभत्तं पगिह, 'तहेव जहा' मागहकुमारस्स णवरं" - उत्तरदिसाभिमुहे जेणेव चुल्ल हिमवंतवासहरपव्वए तेणेव उवागच्छइ, उवागच्छित्ता चुल्लहिमवंतवासहरपव्ययं तिक्खुत्तो रहसिरे फुसइ, फुसित्ता तुरए णिगिण्हइ, णिगिहित्ता रहं ठवेइ, ठवेत्ता धणुं परानुसइ तहेव जाव' आयतकण्णायतं च काऊण उसुमुदारं इमाणि वयणाणि तत्थ भाणीय से णरवईगाहा- हंदि ! सुणंतु भवंतो, बाहिरओ खलु सरस्स जे देवा, गासुरा सुवण्णा, तेसि खु णमो पणिवयामि ॥१॥ हंदि ! सुगंतु भवंतो, अभिंतरओ सरस्स जे देवा । णागासुरा सुवण्णा सव्वे मे ते विसयवासी ॥२॥ इतिकट्टु उड्ड वेहासं उसुं णिसिरइ परिरणिगरियमज्झो" वाउयसोभमाणकोसेज्जो ! चित्तेण सोभते धणुवरेण इंदोव्व पच्चक्खं ||३|| १. भयमस्थित्तिकट्टु आवश्यकचूर्णि पृ० १६६ ) 1 २. नं० ३।७७-८२ । ३. सं० पा० अंतलिक्खपडिवणे जाव उत्तर पुरत्थि । ४. जं० ३।१५-१६ । (क, ख, त्रि, प, स, हीवृ, Jain Education International ५. जं० ३३१८-२० । ६. जं० ३।२०-२२ । ७. तहेब जाव जहा मागहत्थिस्स जाव समुद्दरव भूयंपि करेमाणे २ ( अ, क, ख, त्रि, प, ब, स, पुवृ, शावृ, ही वृ); चिन्हाङ्कित पाठ: आवश्यकचूर्णावुद्धृतजम्बूद्वीपप्रज्ञप्तिपाठानुसारी विद्यते, आदर्शषु 'तहेब' इति पदानन्तरं 'जान' पदस्य कापि सार्थकता नानुभूयते । ८ जं० ३१२४ ॥ ६. सं० पा०—णरवई जाव सव्वे | १०. सं० पा० For Private & Personal Use Only परिगरणिगरियमज्भो जाव तए । www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy