SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ तइको वक्खारो कलावं 'सारयधवलब्भ-रयणिगरप्पगासं" दिव्वं छत्तरयणं महिवइस्स धरणियलपुण्णचंदो ॥ ११८. तए णं से दिव्वे छत्तरतणे भरहेणं रण्णा परामुठे समाणे खिप्पामेव दुवालस जोयणाई पवित्थरइ साहियाइ तिरियं ॥ ११६. तए णं से भरहे राया छत्तरयणं खंधावारस्सुवरि ठवेइ, ठवेत्ता मणिरयणं परामुसइ'--'तो तं चउरंगुलप्पमाणमेत्तं च अणग्घियं तंस-च्छलंसं अणोवमजुई दिव्वं मणिरयणपतिसमं वेरुलियं सव्वभूयकतंवेढो जेण य मुद्धागएणं दुक्खं, ण किंचि जायइ हवइ आरोग्गे य सव्वकालं । तेरिच्छिय-देवमाणुसकया य, उवसम्मा सव्वे ण करेंति तस्स दुक्खं ।।१॥ संगामे वि असत्थवज्झो, होइ णरो मणिवरं धरतो। ठियजोव्वण-केसअवट्ठिय-णहो, हवइ य सव्वभयविप्पमुक्को ॥२।। तं मणिरयणं गहाय छत्तरयणस्स वत्थिभागंसि ठवेइ, तस्स य अणतिवर' चारुरूवं सिल णिहियत्थमंतसित्त'-सालि-जव-गोहूम-मुग्ग-मास - तिल-कुलत्थ-सद्विग - निफाव-चणगकोद्दव-कोत्थुभरि-कंगु-बरग-रालग-अणेगधण्णावरण -हारितग-अल्लग-मूलग-हलिद्दि-लाउयतउस-तुंब-कालिंग-कविट्ठ-अब-अंबिलिय-सव्वणिप्फायए सुकुसले गाहावइरयणेत्ति सव्वजणवीसुतगुणे ॥ १२०. तए णं से गाहावइरयणे भरहस्स रण्णो तद्दिवसप्पइण्ण-णिप्फाइय-पूयाणं सव्वधण्णाणं अणेगाई कुंभसहस्साइं उवट्ठवेति ।। १२१. तए णं से भरहे राया चम्मरयणसमारूढे छत्तरयणसमोच्छन्ने मणिरयणक उज्जोए" समुग्गयभूएणं सुहंसुहेणं सत्तरत्तं परिवसइपाहा-- णवि से खुहा ण तण्हा", 'णेव भयं णेव विज्जए दुक्खं । भरहाहिवस्स रण्णो, खंधावारस्सवि तहेव ॥१॥ १. सारयधवलरयणि" (अ, ब, पुव); सारयधव- ६. 'वरण (अ,क,ख,ब,स); 'वरत्त (आवश्यकलब्भयंदणिगरप्पगासं (क,स, पुवृपा, आवश्यक- चूणि पृ० १९७)। चूणि पृ० १९७)। ७. गाहवति (अ); गहवति (क, ब, स)। २. सं०पा०-परामुसइ वेढो जाव छत्तरयणस्स। ८. पूइयाणं (प, आवश्यक चणि पृ १९८)। ३. अणतीवरं (अ, ब, पुर्वपा); अणतिचरं (त्रि, ६. समोच्छइत्ते (स) । हीव); आणतिपरं (पुष) १०. “कयउज्जोवे (ब); कतुज्जोवे (आवश्यकचूणि ४. सिलनियच्छमत्तसेत्त (अ,ब); सिलनिहियत्थ- पृ० १९८)। मंतसेत्तु (क, आवश्यकणि पृ० १६७); सिल- ११. वलियं (अ, क, ख, त्रि, ब); विलियं (प, निहियस्थमंतमेरु (ख); सिलनिहियच्छमंत- शाव); चलियं (स, पु; हीवृ) अयं पाठ सित्त (स)। आवश्यकचूाधारेण स्वीकृतः । शान्तिचन्द्रीय ५. वरालग (अ, क, त्रि, ब, आवश्यकचूणि पृ० वृत्ती अस्य समर्थनपरं उद्धरणं दृश्यते इयमेव १९७); परालम (स) । गाथा श्री वर्धमानसूरिकृतऋषभचरित्रे तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy