SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ जंबुद्दीवपण्णत्तो किण्णरेण वा किंपुरिसेण वा महोरगेण वा गंधव्वेण वा सत्थप्पओगेण वा अग्गिप्पओगेण वा मंतप्पओगेण वा उद्दवित्तए वा पडिसे हित्तए वा तहावि य णं तुभं पियट्टयाए भरहस्स रणो उवसग्गं करेमोत्तिक१ तेसि आवाइचिलायाणं अंतियाओ अवक्कमंति, अवक्कमित्ता वेउब्वियसमुग्घाएणं समोहण्णंति', समोहणित्ता मेहाणीयं विउव्वं ति, विउव्वित्ता जेणेव भरहस्स रणो विजयखंधावारणिवेसे तेणेव उवागच्छंति, उवागच्छित्ता उप्पि विजयखंधावारणिवेसस्स खिप्पामेव पतणतणायंति, पतणतणायित्ता खिप्पामेव पविज्जुयायंति, पविज्जुयायित्ता खिप्पामेव जुगमुसलमुट्टिप्पमाणमेत्ताहि धाराहि ओघमेषं सत्तरत्तं वासं वासिउं पवत्ता यावि होत्था ॥ ११६. तए णं से भरहे राया उप्पिं विजयखंधावारस्स जुगमुसलमुट्टिप्पमाणमेत्ताहिं धाराहि ओघमेषं सत्तरत्तं वासं वासमाणं पासइ, पसित्ता चम्मरयणं परामुसइ-तए णं तं सिरिवच्छसरिसरूवं' 'मुत्ततारद्धचंदचित्तं अयलमकपं अभेज्जकवयं जंतं सलिलासु सागरेसु य उत्तरणं दिव्वं चम्मरयणं, सणसत्तरसाइं सव्वधण्णाई जत्थ रोहंति एगदिवसेण वावियाई, वासं णाऊण चक्कवट्टिणा परामुळे दिवे चम्म रयणे दुवालसजोयणाइं तिरियं पवित्थरइ तत्थ साहियाई॥ ११७. तए णं से भरहे राया सखंधारबले चम्मरयणं दुरुहइ, दुरुहित्ता दिव्वं छत्तरयणं परामसइ.-तए णं णवणउइसहस्सकंचणसलागपरिमंडियं महरिहं अओझं' णिवण-सुपसत्थ-विसिट्ठलट्ठ-कंचणसुपुट्ठदंड मिउरायतवट्टलटुअरविंदकण्णिय'-समाणरूवं वत्थिपएसे य पंजरविराइयं विविहभत्तिचित्तं मणि-मुत्त-पवाल-तत्ततवणिज्ज'-पंचवणियधोतरयणरूवरइयं रयणमिरीईसमोप्पणाकप्पकारमणुरंजिएल्लियं रायलच्छिचिधं अज्जुणसुवण्णपंडुरपच्चत्थुयपट्ठदेसभागं" तहेव तवणिज्जपट्टधम्मतपरिगयं अहियसस्सिरीयं सारयरयणियरविमलपडिपुण्णचंदमण्डलसमाणरूवं परिंदवामप्पमाणपगइवित्थडं कुमुदसंडधवलं रण्णो संचारिमं विमाणं, सुरातववायवुट्टिदोसाण य खयकरं, तवगुणेहि लद्धगाहा अयं बहुगुणदाणं, उऊण' विवरीयसुकयच्छायं । छत्तरयणं पहाणं सुदुल्लह अप्पपुण्णाणं ॥१॥ पमाणराईण तवगुणाण फलेगदेसभाग, विमाणवासेवि दुल्लहतरं, वग्धारियमल्लदाम १. समोहणंति (अ, क, ख, प, ब, स)। २. सं० पा०-सिरिवच्छसरिसरूव वेढो भाणियन्वो जाव दुवालस। ३. अयोज्झं (अ, ब); अउज्झ (क,ख,त्रि,प,स); अवोझ (आवश्यकचूणि पृ० १९७)। ४. मिदुगयतवट्ट (अ, ब, पुवृपा); मिदुरायंत (पुवपा)। ५. रत्त (अ, ब, पुत्पा) । ६. मरीईसमप्पणा (त्रि) मरीई (4); मरीइसमोवणा' (पुर्व); तणुमरीइसमोवणा' (पुत्पा); "मरीइसमोप्पणा (पुवपा)। ७. पंडर (अ,क,ख,ब,स)। ८. 'पगीयवित्थडं (अ, ब, पुवपा); "पगतीयवि त्थंड (क, ख) "पगती इविस्थडं (स); पगति पवित्थडं (आवश्यकचूणि पृ० १६७) । ६. उदूण (अ, ख, ब); रिगुण (क, स)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy