SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ तइको वक्खारो सेणावई सुसेणे भरहस्स रण्णो अग्गाणीयं आवाडचिलाएहिं हयमहियपवरवीर"घाइयविवडियचिंधद्धयपडागं किच्छप्पाणोवगयं° दिसोदिसिं पडिसेहियं पासइ, पासित्ता आसुरुत्ते रुठे चंडिक्किए कुविए मिसिमिसेमाणे कमलामेलं आस रयणं दुरुहइ, तए णं तं असीइमंगुलमूसियं णवणउइमंगुलपरिणाहं अट्ठसयमंगुलमायतं बत्तीसमंगुलमूसियसिरं चउरंगुलकण्णाकं वीसइअंगुलबाहाक' चउरंगुलजण्णुक' सोलसअंगुलजंघाकं चउरंगुलमूसियखुरं मुत्तोलीसंवत्तवलियमझ 'ईसिं अंगुट्ठपणयपढें संणयपढें संगयपढें सुजायपढें पसत्थपढें विसिट्ठपढें 'एणीजण्णुग्णय-वित्थय-थद्धपट्ठ" वित्तलयकसणिवाय-अंकेल्लणपहार'-परिवज्जिअंगं तवणिज्जथासगाहिलाणं वरकणगसुफुल्लथासगविचित्तरयणरज्जुपासं कंचणमणिकणगपयरग-णाणाविहघंटियाजाल-मुत्तियाजालएहिं परिमंडिएणं पट्टेणं सोभमाणेणं सोभमाणं कक्केयण-इंदनील-मरगय-मसारगल्लमुहमंडणरइयं आविद्धमाणिक्कसुत्तगविभूसियं कणगामयपउमसुकयतिलकं देवमइविकप्पियं 'सुरवरिंदवाहणजोग्गं च तं" सुरूवं दूइज्जमाणपंचचारुचामरामेलगं धरेंत अणदब्भवाह अभेलणयमं कोकासियवहलपत्तलच्छं सयावरणनवकणग-तवियतवणिज्जतालुजीहासयं सिरिआभिसेयघोणं" पोक्खरपत्तमिव सलिलबिंदु" अचंचलं चंचलसरीरं" चोक्ख" चरग-परिव्वायगो विव हिलीयमाणं-हिलीयमाणं" खुरचलणचच्चपुडेहि धरणियलं अभिहणमाणं-अभिहण माणं, दोवि य चलणे जमगसमग मुहाओ विणिग्गमंतं व, सिग्घयाए मुणालतंतुउदगमवि" णिस्साए पक्कमंतं, जाइकुल रूवपच्चय-पसत्थबारसावत्तगविसुद्धलक्खणं सुकुलप्पसूयं मेहादि भद्दयं विणीयं अणुकतणुकसुकुमाललोमनिद्धच्छवि सुयातं" अमर-मण १. सं. पा.-पवरवीर जाव दिसोदिसि । आवश्यकचूणों (पृ० १६५) 'अणट्ठभवाह' २. विसति° (त्रि)। इति पाठो मुद्रितोस्ति, किन्तु सोपि 'अणदग्भ३. जणूकं (क,ख,त्रि,प,ब,स) । वाहं' इति प्रतीयते। ४. सुत्तोली (त्रि,ब) ; लिपिदोषाद् वर्णविपर्यासो ११. सिरियाभिसेयधोसणं (ख,त्रि,ब,पुत्पा, जात : । हीवृपा); सिरिसाभिसेअघोणं (शावृपा)। ५. अंगुलपणयपट्ठ (अ,ख,त्रि,प,ब,स,पुवृ,शावृ); १२. सलिलबिंदुजुवं (आवश्यकचूणि पृ० १६५) । अंगुलाष्टप्रणतं (ही)। १३. चवल' (ब,आवश्यकचूणि पृ० १६५) । ६. एणीजंतुण्णयवित्थतत्थपट्ठ (ब,पुवृ० शाव); १४. चुक्ख (क,ख,स)। एणीजष्णुण्णयवित्थयत्थद्धपळे (पुवृपा) ! १५. हीलिज्जमाणं (त्रि,); हीलियमाणं (ब); ७. अण्हेल्लणपहार (अ,ब) । प्राकृतशैल्या अकार प्रश्लेषादभिलीयमानम् ८. पत्थरक (ख)। (शावृ)। ६. जोग्गं वयं (प) ; जोग्गं व तं (पुवृ) ; १६. पक्खुर° (होवृपा) । जोग्गावयं (साव)। १७. मुणालयंतु° (त्रि,ब)। १०. x (अ, ब); अणभवाहं (ख,प,स,पुव,शावृ १८. अणुपयणुक° (अ,ब)। होवपा); अणवब्भवाहं (त्रि,हीवृ) ; अदभ- १६. सुजातं (हीवृ, आवश्यकचूणि पृ० १६५) ; वाई (थापा) ; अणदब्भवाहं (हीवृपा); सुयातं (हीपा) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy