SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ४१४ जंबुद्दीवपणती परिवसंति-.-अट्टा दित्ता वित्ता विच्छिण्णविउलभवण-सयणासण-जाणवाहणाइण्णा बहुधण'बहुजायरूवरयया आओगपओगसंपउत्ता विच्छड्डियपउरभत्तपाणा बहुदासीदास-गो-महिसगवेलगप्पभूया बहुजणस्स अपरिभूया सूरा वीरा विक्कता विच्छिण्ण विउलबलबाहणा बहुसु समरसंपराएसु लद्धलक्खा यावि होत्था 11 १०४. तए णं तेसिमावाडचिलायाणं अण्णया कयाइ विसयंसि वहूई उप्पाइयसयाई पाउब्भवित्था, तं जहा-अकाले गज्जियं, अकाले विज्जुयं, अकाले पायवा पुर्फति, अभिक्खणंअभिक्खणं आगासे देवयाओ णच्चंति ॥ १०५. तए णं ते आवाडचिलाया विसयंसि बहूई उप्पाइयसयाई पाउन्भूयाइं पासंति, पासित्ता अण्णमण्णं सद्दावेंति सद्दावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया ! अम्हं विसयंसि बहूई उप्पाइयसयाई पाउब्भूयाइं तं जहा--अकाले गज्जियं, अकाले विज्जुयं, अकाले पायवा पुप्फति, अभिक्खणं-अभिक्खणं आगासे देवयाओ णच्चंति तं ण णज्जइ णं देवाणुप्पिया ! अम्हं विसयस्स के मन्ने उवद्दवे भविस्सइत्ति कटु ओहयमणसंकप्पा चितासोगसागरं पविट्ठा करयलपल्हत्थमुहा अट्टज्झाणोवगया भूमिगय दिट्ठिया झियायंति ।। १०६. तए णं से भरहे राया चक्करयणदेसियमग्गे' 'अणेगरायवरसहस्साणुयायमग्गे महया उक्किट्ठिसीहणाय बोलकलकलरवेणं पक्खुभियमहा समुद्दरवभूयं पिव करेमाणेकरेमाणे तिमिसगुहाओ उत्तरिल्लेणं दारेणं णीति ससिव्व मेहंधयारणिवहा ॥ १०७. तए णं ते आवाडचिलाया भरहस्स रण्णो अग्गाणीयं एज्जमाणं पासंति, पासित्ता, आसुरुत्ता रुद्वा चंडिक्किया कुविया मिसिमिसेमाणा अण्णमण्णं सहावेंति, सद्दावेत्ता एवं वयासी-एस णं देवाणुप्पिया ! केइ अप्पत्थियपत्थए दुरंतपंतलक्खणे हीणपुण्णचाउद्दसे हिरिसिरिपरिवज्जिए', जे णं अम्हं विसयस्स 'उवरि विरिएण" हव्वमागच्छइ, तं तहाणं घत्तामो देवाणु प्पिया! जहा णं एस अम्हं विसयस्स 'उरि विरिएणं" णो हव्वमागच्छइत्तिकटु अण्णमण्णस्स अंतिए एयमट्ठ पडिसुणेति, पडिसुणेत्ता सण्णद्धबद्धवम्मियकवया उप्पीलियसरासणपट्टिया पिणद्धगेवेज्जा वद्धआविद्धविमलवरचिंधपट्टा गहिआउहप्पहरणा जेणेव भरहस्स रणो अग्गाणीयं तेणेव उवागच्छंति, उवागच्छित्ता भरहस्स रण्णो अग्गाणीएण सद्धि संपलग्गा यावि होत्था । १०८. तए णं ते आवाडचिलाया भरहस्स रण्णो अगाणीयं हयमहियपवरवीरघाइयविवडियचिंधद्धयपडागं किच्छप्पागोवगयं दिसोदिसि पडिसेहेति ।। १०६. तए णं से सेणावलस्स या 'भरहे वासंमि विस्सुयजसे महाबलपरक्कमे महप्पा ओयंसी तेयंसी लक्खणजुत्ते मिलक्खुभासाविसारए चित्तचारुभासी भरहे वासंमि णिक्खुडाणं निण्णाण य दुग्गमाण य दुक्खप्पवेसाण य वियाणए अत्थसत्थकुसले रयणं १. बहुधणा (आवश्यकचूणि पृ १६४) । २. सं० पा०-- मग्गे जाव समुद्दरवभूयं । ३. हरि (म,ख,ब)। ४. अवरवरिएणं (अ,क,त्रि,ब,हीव) । ५. अपरवरिएणं (अ,क,त्रि,प,ब,स,ही)। ६. पडिसेवंति (क,त्रि,प,ब) ; प्राचीनलिप्यां धकार वकारयो : प्रायः सादृश्येन अर्वाचीनादर्शषु धकारस्थाने वकारो जात : । ७. सं० पा०-णेया वेढो जाव भरहस्स। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy