SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ तइमो दक्खारी सद्धि संपरिवडे सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं मंगलजयसद्दकयालोए मज्जणघराओ पडिणिक्खमइ, पडिमिक्खमित्ता जेणेव वाहिरिया उवट्ठाणसाला जेणेव आभिसेक्के हत्थिरयणे तेणेव उवागच्छइ, उवागच्छित्ता आभिसेक्कं हत्थिरयणं दुरुढे । ७८. तए णं से सुसेणे सेणावई हत्थिखंधवरगए सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं हय-गय-रह-पवरजोहकलियाए चाउरंगिणीए सेणाए सद्धि संपरिवुडे महयाभड वडगरपहगरवंदपरिक्खत्ते महयाउक्किटिसीहणायबोलकलकलसद्देणं पक्खुभियमहासमुद्दरवभूयंपिव करेमाणे-करेमाणे सव्विड्डीए सव्वज्जुईए सव्ववलेणं सव्वसमुदएणं सव्वायरेणं सब्वविभूसाए सव्वविभूईए सव्ववत्यपुप्फ-गंध-मल्लालंकारविभूसाए सव्वतुरिय-सहसणिणाएणं महया इड्डीए जाव महया वरतुरिय-जमगसमगपवाइएणं संख-पणव-पडह-भेरि-झल्लरि-खरमुहिमुरव-मुइंग-दंदुहि -निग्घोसनाइएणं' जेणेव सिंधू महाणई तेणेव उवागच्छइ, उवागच्छित्ता चम्मरयणं परामुसइ ।। ७६. तए णं तं सिरिवच्छसरिसरूवं मुत्ततारद्धचंदचित्तं अयलमकंपं अभेज्जकवयं, जंतं सलिलासु सागरेसु य उत्तरणं दिव्वं चम्मरयणं, सणसत्तरसाई सव्वधण्णाई जत्थ रोहंति एगदिवसेण वावियाई, वासं णाऊण चक्कवट्टिणा परामु? दिव्वे चम्मरयणे दुवालस जोयणाई तिरियं पवित्थरइ तत्थ साहियाई ।। ८०. तए णं से दिव्वे चम्म रयणे सुसेणसेणावइणा परामुट्ठ समाणे खिप्पामेव णावाभूए जाए यावि होत्था । ८१. तए णं से सुसेणे सेणावई सखंधावारवलवाहणे गावाभूयं चम्मरयणं दूरुहइ, दुरुहित्ता सिंधु महाणइं विमलजलतुंगवीचि गावाभूएणं चम्मरयणेणं सबलवाहणे ससासणे समुत्तिणे । तओ महाणइमुत्तरित्तु सिंधु अप्पडियसासणे य सेणावई कहिंचि गामागरणगरपव्वयाणि खेडमडंबाणि' पट्टणाणि य सिंहलए बब्बरए य सव्वं च अंगलोयं बलावलोयं" च परमरम्म, जवणदीवं च पवरमणिकणगरयणकोसागारसमिद्ध", आरबके रोमके य अलसं चतुविशतिरप्युक्तानि, लोके च क्षधान्यानि बहन्यपि। ६. द्रुहुइ (ब)। ७. वीती (अ,क,ख,त्रि,ब,स) वीइयं (आवश्यक चूणि पृ० १६१) । ८. ४ (अ,ब); उत्तरति (आवश्यकचूणि पृ० १. दूढे (अ,क,ख,ब)। २. सं० पा.- सव्व बलेणं जाव निग्घोसनाइएणं। ३. नाइयरवेणं (आवश्यकचूणि पृ० १६०)। ४. यंदचितं (अ,क,ब.म)। ५. सणसत्तगमाइं (अ,ब); सत्तसत्तरसयाई (पुवपा) । प्रमेयरत्नमञ्जूषायां सप्तदशधान्य. सङ्ग्राहिका गाथा उद्धृतास्तिमालि जव वीहि कुद्दव रालय तिल मुरंग मास चवल चिणा। तूअरि मसूरि कुलत्था गोहुम णिप्फाव अयसि सणा ॥११ प्रायो बहूपयोगिनीमानीत्युक्तानि, अन्यत्र- ६. खेडकब्बडमंडबाणि (आवश्यकचूणि पृ०१६१)। १०. च लावलोकं (क, त्रि,हीव); विलायलोक (आवश्यकचूणि पृ० १६१) । ११. परमणि ' (अ,ब); पवरमणिरयणकणग° (प, थाव)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy