SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ४२६ जंबुद्दीवपण्णत्ती भोयणमंडवाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव वाहिरिया उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरगए पुरत्थाभिमुहे णिसीयइ, णिसीइत्ता अट्ठारस सेणि-प्पसेणीओ सद्दावेइ, सद्दावेत्ता एवं वयासी -खिप्पामेव भो देवाणुप्पिया ! उसुक्कं उक्करं उक्किट्ठ अदिज्जं अमिज्जं अभडप्पवेसं अदंडकोदंडिमं अधरिमं गणियावरणाडइज्जकलियं अणेगतालायराणुचरियं अणुद्धयमुइंगं अमिलायमल्लदाम पमुइयपक्कीलिय-सपुरजणजाणवयं विजयवेजइयं कयमालं देवं अट्ठाहियं महामहिम करेह, करेत्ता मम एयम णत्तियं पच्चप्पिणह॥ ७५. तए णं ताओ अद्वारस सेणि-प्पसेणीओ भरहेणं रण्णा एवं वुत्ताओ समाणीओ हट्ठतुट्टाओ जाव अट्ठाहियं महामहिमं करेंति, करेत्ता तमाणत्तियं पच्च प्पिणंति ।। ७६. तए णं से भरहे राया कयमालस्स देवस्स अट्ठाहियाए महामहिमाए णिवत्ताए समाणीए सुसेणं सेणावई सद्दावेइ, सद्दावेत्ता एवं वयासी-गच्छाहि णं भो देवाणुप्पिया ! सिंधुए महाणईए पच्चथिमिल्लं णिक्खुडं ससिंधुसागरगिरिमेरागं समविसमणिक्खडाणि य ओयवेहि, ओयवेत्ता अग्गाइं वराई रयणाई पडिच्छाहि, पडिच्छित्ता ममेयमाणत्तियं पच्चप्पिणाहि॥ ७७. तते णं से सेणावई बलस्स गेया, भरहे वासंमि विस्सुयजसे, महाबलपरक्कमे महप्पा ओयंसी 'तेयंसी लक्खणजुत्ते' मिलक्खुभासाविसारए चित्तचारुभासी भरहे वासंमि णिक्खडाणं निण्णाण य दुग्गमाण' य दुक्खप्पवेसाण' य वियाणए अत्थसत्थकुसले रयणं सेणावई सुसेणे भरहेणं रण्णा एवं वुत्ते समाणे हटतुटु-चित्तमाणदिए नदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए' करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कटु एवं सामी ! तहत्ति आणाए विणएणं वयणं पडिसुणेइ, पडिसुणेत्ता भरहस्स रण्णो अंतियाओ पडिणिक्खमइ, पडिणिक्ख मित्ता जेणेव सए आवासे तेणेव उवागच्छइ, उवागच्छित्ता कोडंवियपुरिसे सद्दावेइ, सहावेत्ता एवं वयासो-खिप्पामेव भो देवाणुप्पिया! आभि सेक्कं हत्यिरयणं पडिकप्पेह हय-गय-रह-पवर जोहकलियं° चाउरंगिणि सेण्णं सण्णाहेहत्तिकटु जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता मज्जणघरं अणुपविसइ, अणुपविसित्ता हाए कयबलिकम्मे कयको उय-मंगल-पायच्छित्ते सन्नद्धबद्धवम्मियकवए उप्पीलियसरासणपट्टिए पिणद्धगेवेज्ज-बद्धआविद्धविमलवरचिधपट्टे गहियाउहप्पहरणे अणेगगणणायग-दंडणायग"- राईसर-तलवर-माडंबिय-कोडुविय-मंति - महामंतिगणग-दोवारिय-अमच्च-चेड-पीढमद्द-नगर- निगम- सेट्ठि- सेणावइ-सत्थवाह- दूय-संधिवाल' १.तेयलक्खणजुत्ते (क, ख, त्रि, प, स, शाव,हीद ६. सिग्घा मेव (अ, ब) 1 पुवृपा, आवश्यकचूणि पृ० १६०)। ७. अभिसेक्क (अ,ब) । २. दुसमाण (अ, ब)। ८. सं० पा०. हयगयरहपवर जाव चाउरंगिणि । ३. दुप्पवेसाण (प, स, शावृ)। ६. गेवेज्जे (अ,ख,ब,स,पुत्र); गेवेज्ज (पुवृपा)। ४. सं० पा०. हट्टतुटूचित्तमाणं दिए जाव १०. चिंधवट्टे (ब)। करयल। ११. सं० पा०-दंडणायग जाव सद्धि । ५. आवासए (ब)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy