SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ तइबो वक्खारो ४२१ अट्टाहियं महामहिमं करेह, करेता मम एयमाणत्तियं पच्चप्पिणह ॥ ५०. तए णं ताओ अट्ठारस सेणि-प्पसेणीओ भरहेणं रण्णा एवं वुत्ताओ समाणीओ हट्टतुट्ठाओ जाव अट्ठाहियं महामहिमं करेंति, करेत्ता एयमाणत्तियं पच्चप्पिणंति ।। ५१. तए' णं से दिव्वे चक्करयणे पभासतित्थकुमारस्स' देवस्स अट्ठाहियाए महामहिमाए णिवत्ताए समाणीए आउहघरसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता' •अंतलिक्खपडिवण्णे जक्खसहस्ससंपरिवुडे दिव्वतुडियसहसणिणादेणं° पूरेते चेव अंबरतलं सिंधूए महाणईए दाहिणिल्लेणं कूलेणं पुरथिमं दिसि सिंधुदेवीभवणाभिमुहे पयाते यावि होत्था ।। ५२. तए णं से भरहे राया तं दिव्वं चक्करयणं सिंधुए महाणईए दाहिणिल्लेणं कलेणं पूरस्थिमं दिसिं सिंधुदेवीभवणाभिमुहं पयातं पासइ, पासित्ता हतुटु-चित्तमाणंदिए तहेव आव जेणेव 'सिंधए देवीए भवणं" तेणेव उवागच्छइ, उवागच्छित्ता सिंधुए देवीए भवणस्स अदूरसामंते दुवालसजोयणायाम णवजोयण विच्छिण्णं वरणगरसरिच्छं विजयखंधावारणिवेसं करेइ, करेत्ता' 'वड्ढइरयणं सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणप्पिया ! ममं आवासं पोसहसालं च करेहि, करेत्ता ममेयमाणत्तियं पच्चप्पिणाहि ।। ५३. तए णं से बड्ढइरयणे भरहेणं रण्णा एवं वुत्ते समाणे हट्ठतुटु-चित्तमाणदिए नंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं सामी ! तहत्ति आणाए विणएणं वयणं पडिसुणेइ, पडिसूणेता भरहस्स रण्णो आवसहं पोसहसालं च करेइ, करेत्ता एयमाणत्तियं खिप्पामेव पच्चप्पिणति ५४. तए णं से भरहे राया आभिसेक्काओ हत्थिरयणाओं पच्चोरुहइ, पच्चोरुहित्ता जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता पोसहसालं अणुपविसइ, अणुपविसित्ता १. आवश्यकचूणों (पृ० १८६) अतः ५८ सूत्र- पर्यन्तं भिन्नवाचनाया. पाठो लभ्यते-तते णं से दिवे चक्के पभासतित्थकुमारस्स देवस्स अट्ठाहियाए महिमाए णिवत्ताए अंसलिक्खपडिवष्णे जाव अंबरतलं सिवूए महाणदीए दाहिपिल्लेणं कूलेणं पुरस्थिमं दिसि सिंधुदेविभवणाहिमुहे पयाते यावि होत्या, भरहे वि यणं तहेव जाव तीए भवणस्स अदूरसामंते विजय- खंधावारनिवेसेणं तहेव अट्ठमभत्तग्गहणं तंमि परिणममाणसि सिंधुदेविए आसणचलणं ओहि- पउंजणं जीतकप्पसरणं जाव करेमित्तिकटु कुभद्वसहस्सं रयणचित्तं गाणामणिकणगरयण- भित्तिचित्ताणि य दुवे कणकभद्धासणाई कड गाणि य तुडियाणि य वत्याणि य आभरणागि य गेण्हित्ता जाय उवागच्छति जहा मागहकुमारे जाव आभरणाणि य उवणेति, रायावि तं सक्कारेति जाव अट्ठाहियाए महिमाए णिवत्ताए समाणीए से चक्करयणे । एवमग्रेपि वाचनाभेदो दृश्यते। २. पहास (अ, त्रि, ब)। ३. सं० पा०--पडिणिक्खमित्ता जाब परेंते । ४. सिंधुदेव (अ, ब)। ५. जं० ३११५-१८। ६. सिंधुमहाणदी दीवे (अ, ब)। ७. सं० पा०—करेत्ता जाव सिंधुए। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy