SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ४२० जंबुद्दीच पणती रुट्ठे चंडिक्किए कुविए मिसिमिसेमाणे तिवलियं भिउडि पिडाले साहरइ, साहरिता एवं वयासी केस णं भो ! एस अपत्थियपत्थए दुरंतपंतलक्खणे हीणपुण्णचा उद्दसे हिरिसिरिपरिवज्जिए, जेणं मम इमाए एयारूवाए दिव्वाए देवड्डीए दिव्वाए देवजुईए दिव्वेणं देवाणुभावेणं लाए पत्ताए अभिसमण्णागयाए उप्पि अप्पुस्सुए भवणंसि सरं णिसिरइत्तिकट्टु सीहासणाओ अब्भट्ठइ, अब्भुट्ठेत्ता जेणेव से णामायके सरे तेणेव उवागच्छइ, उवागच्छित्ता तं णामाहयकं सरं गेव्हइ, गेण्हित्ता णामकं अणुप्पवाएइ, णामकं अणुष्पवाएमाणस्स इमे यावे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था - उप्पन्ने खलु भो ! जंबुद्दीने दीवे भरहे वासे भरहे णामं राया चाउरंतचक्कवट्टी, तं जीयमेयं तीयपच्चप्पन्नमणागयाणं पभासतित्थकुमाराणं देवाणं राईणमुवत्थाणियं करेत्तए, तं गच्छामि गं अहंप भरहस्स रण्णो उवत्थाणियं करेमित्तिकट्टु एवं संपेहेइ, संपेहेत्ता मालं मउडि मुत्ताजालं हेमजालं कडगाणि य सुडियाणि य वत्थाणि य आभरणाणि य सरं च णामाहयं भासतित्थोदगं गेहइ, गेण्हित्ता ताए उक्किट्ठाए तुरियाए चवलाए जइणाए सीहाए सिवाए उयाए दिव्वाए देवगईए वीईवयमाणे - वीईवयमाणे जेणेव भरहे राया तेणेव उवागच्छइ, उवागच्छिता अंतलिक्खपडिवण्णे सखिखिणीयाई पंचवण्णाई वत्थाई पवर परिहिए करयल परिग्ग हियं दसणहं सिरसावत्तं मत्थए अंजलि कट्टु भरहं रायं जएणं विजएणं वद्धावे, वद्धावेत्ता एवं वयासी - अभिजिए णं देवाणुप्पिएहि केवलकप्पे भरहे वासे पच्चत्थिमिल्ले पभासतित्थमेराए तं अहण्णं देवाणुप्पियाणं विसयवासी, अहष्ण देवापियाणं आणतो - किंकरे, अहण्णं देवाणु प्पियाणं पच्चत्थिमिल्ले अंतवाले, तं पडिच्छंतु देवापिया ! ममं इमेयारूवं पीइदाणंतिकट्टु मालं मउड मुत्ताजालं हेमजालं कडगाणि य तुडियाणि य वत्थाणि य आभरणाणि य सरं च णामाहह्यं पभासतित्योदगं च उas || ४८. तए णं से भरहे राया पभासतित्यकुमारस्स देवस्स इमेयारूवं पीइदाणं पडिच्छर, पsिच्छिता पभासतित्थकुमारं देवं सक्कारेइ सम्माणेइ, सक्कोरत्ता सम्माणेत्ता पडिवि सज्जेइ ॥ ४६. तए णं से भरहे राया रहं परावत्तेइ, परावत्तेत्ता प्रभासतित्थेणं लवणसमुद्दाओ पच्चुत्तरइ, पच्चुत्तरित्ता जेणेव विजयखंधावारणिवेसे जेणेव बाहिरिया उवद्वाणसाला तेणेव उवागच्छइ, उवागच्छित्ता तुरगे णिगिण्हइ, णिगि हित्ता रहं ठवेइ, ठवेत्ता रहाओ पच्चीरुहति, पच्चरुहित्ता जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता मज्जणघरं अणुपविसइ, अणुपविसित्ता जाव ससिव्व पियदंसणे णरवई मज्जणघराओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव भोयणमंडवे तेणेव उवागच्छइ, उवागच्छित्ता भोयणमंडवंसि सुहासणवरगए अमभत्तं पारेइ पारेता भोयणमंडवाओ पडिणिक्खमइ पडिणिक्खमित्ता जेणेव बाहिरिया उसाला जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरगए पुरत्याभिमुहे fretes, णिसीइत्ता अट्टारस सेणि-प्पसेणीओ सद्भावेइ, सद्धावेत्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! उस्सुक्कं उक्कर उक्किद्धं अदिज्जं अभिज्जं अभडप्पवेसं अदंडकोदडिमं अधरिमं गणियावरणाडइज्जकलियं अणेगतालायराणुचरियं अणुद्धयमुइंग अमिलायमल्लदामं पमुइयपक्की लियसपुरजणजाणवयं विजयवेजइयं पभासतित्थकुमारस्य देवस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy