SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ४१८ जंबुद्दीवपण्णत्ती ३७. 'तए णं से भरहे राया तुरगे निगिण्हई, निगिहित्ता रहं ठवेइ, ठवेत्ता धj परामुसइ जाव' उसु णिसिरइ--- परिगरणिगरियमज्झो, वाउद्ध्यसोभमाणकोसेज्जो। चित्तेण सोभते घणुवरेण इंदोव्व पच्चक्ख ॥१॥ तं चंचलायमाणं, पंचमिचंदोवमं महाचावं । छज्जइ वामे हत्थे, परवइणो तंमि विजयंमि।।२।। ३८. तए णं से सरे भरहेणं रण्णा णिस? समाणे खिप्पामेव दुवालस जोयणाई गंता वरदाम तित्थाधिपतिस्स देवस्स भवणंसि निवइए॥ ३६. तए णं से वरदामतित्थाहिवई देवे भवणंसि सरं णिवइयं पासइ, पासित्ता आसुरुत्ते रु? चंडिक्किए कुविए मिसिमिसेमाणे तिवलियं भिउडि णिडाले साहरइ, साहरित्ता एवं वयासी-केस णं भो ! एस अपत्थियपत्थए दुरंतपंतलक्खणे हीणपुण्णचाउद्दसे हिरिसिरिपरिवज्जिए, जे णं मम इमाए एयारूवाए दिवाए देवड्डीए दिव्वाए देवजुईए दिवेणं देवाणुभावेणं लद्धाए पत्ताए अभिसमण्णागयाए उप्पि अप्पुस्सुए भवणंसि सरं णिसिरइत्तिकट्ट सीहासणाओ अब्भुटुइ, अब्भुट्ठत्ता जेणेव से णामायके सरे तेणेव उवागच्छइ, उवागच्छित्ता तं णामाहयकं सरं गेण्हइ, मेण्हित्ता णामकं अणुप्पवाएइ, णामकं अणुप्पबाएमाणस्स इमे एयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समप्पज्जित्था-उप्पन्ने खलु भो ! जंबुद्दीवे दीवे भरहे वासे भरहे णामं राया चाउरतचक्कवट्टी, तं जीयमेयं तीयपच्चप्पन्नमणागयाणं वरदामतित्थकुमाराणं देवाणं राईणमुवस्थाणियं करेत्तए, तं गच्छामि णं अहंपि भरहस्स रणो उवत्थाणियं करेमित्तिकटु एवं संपेहेइ, संपेहेत्ता चूडामणिं च दिव्वं उरत्थगेविज्जगं सोणियसुत्तगं कड़गाणि य तुडियाणि य वत्थाणि य आभरणाणि य सरं च णामाहयं वरदामतित्थोदगं गेण्हइ, गेण्हिता ताए उक्किट्ठाए तुरियाए चवलाए जइणाए सीहाए सिग्घाये उद्ध्याए दिव्वाए देवगईए वीईवयमाणे-बीईवयमाणे जेणेव भरहे राया तेणेव उवागच्छइ, उवागच्छित्ता अंतलिक्खपडिवण्णे सखिखिणीयाई पंचवण्णाई वत्थाई पवर परिहिए करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कटु भरहं रायं जएणं विजएणं वद्धावेइ, वदावेत्ता एवं वयासी-अभिजिए णं देवाणुप्पिएहि केवलकप्पे भरहे वासे दाहिणिल्ले वरदामतित्थमेराए तं अहण्णं देवाणुप्पियाणं विसयवासी, अहण्णं देवाणुप्पियाणं आणत्ती-किंकरे, अहण्णं देवाणु प्पियाणं दाहिणिल्ले अंतवाले, तं पडिच्छंतु णं देवाणुप्पिया! ममं इमेयारूवं पीइदाणंतिकटु चूडामणि च दिव्वं उरत्थगेविज्जगं सोणियसुत्तगं कडगाणि य तुडियाणि य वत्थाणि य आभरणाणि य सरं च णामाहयं बरदामतित्थोदगं च उवणेइ॥ ४०. तए णं से भरहे राया वरदामतित्थकुमारस्स देवस्स इमेयारूवं पीइदाणं पडिच्छइ, पडिच्छित्ता वरदामतित्थकुमारं देवं सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ॥ ४१. तए णं से भरहे राया रहं परावत्तेइ, परावत्तेत्ता वरदामतित्थेणं लवणसमुद्दाओ १. जं० ३१२४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy