SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ तइयो वक्खारो पहरणाणुजायं खेडग-कणग-धणु-मंडलग्ग-वरसत्ति-कोत-तोमर-सरसयबत्तीसतोणपरिमंडियं कणगरयणचित्तं जुत्तं हलीमुह-बलाग-गयदंत-चंद-मोत्तिय-तणसोल्लिय'-कुंद-कुडय-वरसिंदुवार-कंदल-बरफेणणिगर-हार-कासप्पगासधवलेहिं अमरमणपवणजइण-चवलसिग्घगामोहिं चउहि चामराकणगभूसियंगेहिं तुरगेहि सच्छत्तं सज्झयं सघंटं सपडागं सुकयसंधिकम्मं सुसमाहियसमरकणग-गंभीरतुल्लघोसं वरकुप्परं सुचकं वरनेमीमंडलं वरधुरातोंडं वरवइरबद्धतुंब वरकंचणभूसियं वरायरिय गिम्मियं वरतुरगसंपउत्तं वरसारहिसुसंपग्गहियं वरपुरिसे बरमहारहं दुरुढे' आरूढे पवररयणपरिमंडियं कणयखिखिणीजालसोभियं' अयोज्झं सोयामणि-कणगतविय-पंकय-जासुयण जलणजलिय-सुयतोंडरागं गुजद्ध-बंधुजीवग-रत्तहिंगुलुगणिगर"-सिंदूर-रुइलककुम-पारेवयचलण-णयणकोइल-दसणावरणरइतातिरेग-रत्तासोग-कणग-केसुय"-गयतालु-सुरिंदगोवग-*-समप्पभप्पगासं" बिवफल-सिलप्पवाल-उतसूरसरिसं सव्वोउयसुरहिकुसुम-आसत्तमल्लदाम" ऊसियसेयज्झयं महामेहरसिय-गंभीरणिद्धघोसं सत्तुहिययकपणं पभाए"य" सस्सिरीयं, णामेणं पुह विविजयलंभंति वीसुतं" लोगविस्सुतजसो अहतं चाउग्घंटे आसरहं पोसहिए परवई दुरुढे ।। ३६. तए णं से भरहे राया चाउरघंटं आसरहं दुरुढे समाणे 'हय-गय-रह-पवरजोहकलियाए' सद्धि संपरिबुडे महयाभड-चडगर-पहगरवंदपरिक्खिते चक्करयणदेसियमगे अणेगरायवरसहस्साणुजायमग्गे महया उक्किट्ठि-सीहणाय-वोल-कलकल रवेणं पक्खुभियमहासमुद्दरवभूयंपिव करेमाणे-करेमाणे दाहिणाभिमुहे वरदाम तित्थेणं लवणसमुदं ओगाहइ जाव से रहवरस्स कुप्परा उल्ला" ॥ प्रस्तुतपाठांशविषये एकाटिप्पणीकृतास्ति- ११. "हिंगुलग (ख, स)। अत्र च एतत्सूत्रादर्शषु तवणिज्जजालकलिय' १२. केसुय (त्रि)। मिति पाठोऽशुद्ध एव सम्भाव्यते, आवश्यकचूणौ १३. गोपग (क, ख, स)। (पृ० १८८) अस्यैव पाठस्य दर्शनात् । १४. °प्पकासं (अ, क, ख, त्रि, ब, स) । १५. मल्लदामं (अ, त्रि, ब, स, पुर्व, शाव, हीव)। १. परपहरणाणुयातं (अ, ब, पुवृ)। सुत्तमल्लदाम (ख); आसत्तमल्लदाम (पुत्पा, २. तणसोत्तिय (आवश्यकचूणि पृ० १८८)। होवृषा)। ३. दरणेम (ब)। १६. सत्तुहितय (अ, ब) सत्तुदिय" (आवश्यक४. वरतुरंग (त्रि, आवश्यकचूणि पृ० १८८)। चणि पृ० १८६)। ५. दुरूढेत्ति आरूढः क्वचिदुरूढे आरूढे इति १७. प्रभाते (क, ख, स)। पाठद्वयम् (पुवृ)। १८. x (ख, आवश्यकचूणि पृ० १८९) । ६. x (ही)। १६. विस्सुतं (क, स) ७. कण्यकिंकिणीजालपरिसोभियं (क, ख, स)। २०. सं० पा०-समाणे सेसं तहेव । ८. अजोज्झ (अ, ब); अओज्झ (क, ख, प, स); २१ द्रष्टव्यम्-३/२२ सूत्रस्य पादटिप्पणम् । अवोज्झं (त्रि)। २२. सं० पा०--उल्ला जाब पीइदाण से, णवरि ६. सोतामणि (क); सोदामणि (ख, स)। चडामणि च दिव्वं उरत्थगेविज्जगं सोणिय१०. जासुमणा (अ, ब), जासुमण (क, स); सुत्तगं कडगाणि य तुडियाणि य जाब दाहिजासुमणि (ख)। जिल्ले अंतवाले जाव अट्टाहियं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy