SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ४१५ तइओ वक्खारो बलवाहणसमुदएणं', एवं जवखसहस्ससंपरितुडे वेसमणे चेव धणवई अमरपतिसण्णिभाए इड्डीए पहियकित्ती गामागर-णगर-खेड-कब्बड- मडंब-दोण मुह-पट्टणासम-संवाहसहस्समंडियं थिमियमेइणीयं वसुहं अभिजिणमाणे-अभिजिणमाणे अग्गाई बराइं रयणाई पडिच्छमाणेपडिच्छमाणे तं दिव्वं चक्करयणं अणुगच्छमाणे-अणुगच्छमाणे जोयणंतरियाहि वसहीहिं वसमाणे-वसमाणे जेणेव वरदामतित्थे तेणेव उवागच्छइ, उवागच्छित्ता वरदामतित्थस्स अदूरसामंते दुवालसजोयणायाम णवजोयणदिच्छिण्णं वरणगरसरिच्छं विजयखंधावारणिवेसं करेइ, करेत्ता वड्डइरयणं सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामोव भो देवाणुप्पिया! मम आवसहं पोसहसालं च करेहि, ममेयमाणत्तियं पच्चप्पिणाहि ।।। ३२. तए णं से आसम-दोणमुह-गाम-पट्टण-पुरवर-खंधावार-गिहावण विभागकुसले, एगासीतिपदेसु सव्वेसु चेव वत्थू सु अंगगुणजाणए पंडिए विहिण्णू पणयालीसाए देवयाणं, 'वत्थुपरिच्छाए मिपासेसु" भत्तसालासु कोट्टणिसु य वासघरेसु य विभागकुसले, 'छज्जे वेज्ञ" य दाणकम्मे पहाणबुद्धी, जलयाणं भूमियाण य भायणे, जलथलगुहासु जंतेसु परिहासु' य कालनाणे, तहेव सद्दे वत्थुप्पएसे पहाणे, गम्भिणि-कण्ण-रुक्ख-वल्लिवेढिय-गुणदोसवियाणए, गुणड्ढे, सोलसपासायकरणकुसले, चउसद्धिविकप्पवित्ययमई, ‘णंदावत्ते य वद्धमाणे सोत्थियरुयग" तह सव्वओभहसण्णिवेसे य वहुविसेसे", उइंडिय-देव-कोट्ठ-दारु-गिरि खाय-वाहण-विभागकुसले इय तस्स बहुगुणड्ढे, थवईरयणे परिंदचंदस्स। तवसंजमनि बिठे, किं करवाणीतुवट्ठाई ।।१।। सो देवकम्मविहिणा, खंधावार परिंदवयणेणं । आवसहभवणकलियं, करेइ सव्वं मुहुत्तेणं ॥२॥ करेत्ता पवरपोसहघरं करेइ, करेत्ता जेणेव भरहे राया 'तेणेव उवागच्छति, उवगच्छित्ता तमाणत्तियं खिप्पामेग पच्चप्पिणइ ।। ३३. 'तए णं से भरहे राया आभिसेक्काओ हत्थिरयणाओ पच्चोरुहइ, पच्चोरुहित्ता जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता पोसहसालं अणुपविसइ, अणुपविसित्ता पृष्ठ १८७) । वाद्यविषये पाठपरिवर्तनस्याध्य- (पुवृपा) । यनाथ रायपसेणइयसूत्रस्य ७७ सूत्र तथा ६. कण्णग (क,ख,त्रि,स, पुर्व); कणि (ब)। जीवाजीवाभिगमस्य ३१५८८ सूत्रं द्रष्टव्यम् । ७. सूत्रे च क्वचित् सप्तमीलोपः प्राकृतत्वात् १. 'सह' इति गम्यम् (ही)। (शा)। २.सं. पा०—तहेव सेसं जाव विजयखंधावार । ८. चिन्हाङ्कितपाठस्थाने 'अ,ब' प्रत्योः णंदाव' ३. वत्थपरिच्छायणे मिपासेसु (अ,त्रि,ब, पवपा); इत्येव लिखितं दृश्यते। वत्थु परिच्छए णे मिपासेस (ही, शावृपा); . करवाणि (अ,ब)। बत्थपरिच्छाए मिपासेसु, वत्थु परिच्छायणे १०. सं० पा०-राया जाव तमाणत्तियं । णेमिपासेसु (हीवृपा)। ११. एतमाणत्तियं (क,ख,प, शाव, ही)। ४. छज्जे वज्जे (पुवृपा)! १२. सं० पा०---पच्चप्पिणइ सेसं तहेव जाव ५. परिगुहासु (अत्रि,ब,पुत्र); परिहासु मज्जणघराओ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy