SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ जंबुद्दीवपण्णत्ती अमिलायमल्लदाम पमुइयपक्कीलिय-सपुरजणजाणवयं विजयवेजइयं मागहतित्थकुमारस्स देवस्स अट्ठाहियं महा हिमं करेह, करेत्ता मम एयमाणत्तियं पच्चप्पिणह ।। २६. तए णं ताओ अट्ठारस सेणि-प्पसेणीओ भरहेणं रण्णा एवं वृत्ताओ समाणीओ हट्रतुद्राओ जाव' करेंति, करेत्ता एयमाणत्तियं पच्चप्पिणंति ।। ३०. तए णं से दिव्वे चक्करयणे वइरामयतुंबे लोहियक्खामयारए जंबूणयणेमीए णाणामणिखुरप्पवालिपरिगए मणिमुत्ताजालभूसिए सणं दिघोसे सखिखिणीए दिव्वे तरुणरविमंडलणिभे णाणामणि रयणघंटियाजालपरिक्खित्ते सव्वोउयसुरभिकुसुमआसत्तमल्लदामे अंतलिक्खपडिवणे जक्खसहस्ससंपरिवुडे दिव्वतुडियसहसण्णिणादेणं पूरते चेव अंबरतलं, णामेण सुदंसणे, णरवइस्स पढमे चक्करयणे मागहतित्थकुमारस्स देवस्स अट्टाहियाए महामहिमाए णिवत्ताए समाणीए आउहघरसालाओ पडिणिक्खमइ, पडिमिक्खमित्ता दाहिणपच्चत्थिम' दिसि वरदामतित्थाभिमुहे पयाए यावि होत्था ॥ ३१. तए णं से भरहे राया तं दिव्वं चक्करयणं दाहिणपच्चत्थिमं दिसि वरदामतित्थाभिमुहं पयातं चावि पासइ, पासित्ता हतु?'- चित्तमाणं दिए नदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए' कोडवियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! हय-गय-रह-पवरजोहकलियं चाउरंगिणि सेण्णं सण्णाहेह, आभिसेवक हत्थिरयणं पडिकप्पेहत्तिकटु मज्जणघरं अणुपविसइ, अणुपविसित्ता तेणेव कमेणं जाव' धवल-महामहणिग्गए जाव' सेयवरचामराहि उद्धन्वमाणीहिं-उद्धव्वमाणीहि, मगइयवरफलग-पवरपरिगरखेडय-वरवम्म -कवय-माढी-सहस्सकलिए उक्कडवरमउड'तिरीड-पडाग-झय-वेजयंति-चामरचलंत-छत्तंधयारकलिए, असि-खेवणि-खग्ग-चाव'"-णारायकणय-कप्पणि-सूल-लउड-भिडिमाल"-धणुह-तोण-सरपहरणेहि य काल-णील-रुहिर-पीयसुविकल-अणेगचिंधसयसंविणद्धे", अप्फोडियसीहणाय-छेलिय-हयहेसिय-हत्थिगुलुगुलाइयअणेगरहसयसहस्सघणघणेत-णीहम्ममाणसहसहिएण जमगसमगभंमा-होरंभ-किणित-खरमुहिमुगंद-संखिय-पिरिलि" पव्वग"-परिवायणि वंस-वेण-विवंचि"-महति-कच्छभि-रिगिसिगिकलताल"-कंसताल-करधाणु विद्धेण" महता सहसणिणादेण सयलमवि जीवलोगं पूरयंते, १. जं० ३।१३। ६. उक्कुड्डय' (ब)। २. °थालपरिगए (प); स्थालं-अन्तः परिधि. १०. याव (अ,ब)। रूपम् (शावृ)। ११. हिमाल (अ,ब)। ३. दक्खिगपच्चत्थिमे (अ,ब); दक्खिण° (क,ख, १२. संविणद्धं (अ,ब); सणि विठं (क, ख, त्रि, __त्रि,स)। स, शाबू, ही, पुत्पा); सण्णि विळे (प)! ४. सं० पा०-हट्ठतुट्ठ जाव कोडुंबिय । १३. परिलि (अ.स)। ५. जं० ३.१५-१७ ! १४. पच्चग (अ,ब); वन्वंग (प)! ६. जं० ३.१७ । १५. पवाइणि (क,स)। ७. माझ्य° (प, शावृ); विपाकश्रुते (१.३।४३) १६. बीवंचि (अ,ब) । पि 'मगइयएहि' इति पाठ एव दृश्यते । १७. तलताल (ख); करताल (स)! ८. वरचम्म (अ,क,ख,त्रि ,ब, पु, होव) १८ करधाणुस्थिदेण (प, शाव, आवश्यकचूर्णि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy