SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ १७ Jain Education International तदन्वयस्याभरणं बभूव वांगाभिधानः सुविशुद्धबुद्धिः । विवेकसत्संगतिलोचनाभ्यां दृष्ट्वा सुमार्ग य उरीचकार ॥३॥ तदंगजन्माजनि वाहडास्यः सद्धर्मकर्मार्जिन बद्धकक्ष: 1 वक्षो यदीयं गुरुदेवभक्तिरलंच का राजमिवालिराजी ॥४॥ क्रमेण तदुवंशविशालकेतुः कर्माविधः श्रावकपुंगवोभूत् । चित्र कलावानपि यः प्रकामं बुधप्रमोदार्पणहेतुरुच्चैः ||५|| तदंगभूरभूत्साधु महणो द्रुहिणोपमः । राजहंसगतिः शश्वच्चतुराननतां दधत् ॥ ६ ॥ तस्यार्हदंह्रियुगलाब्जमधुव्रतस्य यात्रादिभूरिसुकृतोच्चयकारकस्य । आसीदसामयशसः किल माव्हणाद्या देविप्रिया प्रणयिनी गिरिजेव शंभोः ॥७॥ तत्कुक्षिप्रभवाबभूवुरभितोप्युद्योतयंतः कुलं, चत्वारस्तनया नयार्जितधना नाभ्यर्थना भीरवः । आद्यस्तत्र कुमारपाल इति विख्यातः परो वर्द्धनस्तातयस्त्रिभुवाभिवस्तदपरो गेलाह्वयोमा भुवि ॥८॥ चत्वारोपि व्यधुरघरितां मर्त्यधात्रीरुहस्ते, स्वौदार्येणातनुधनभृतो बांधवा धर्मकर्म । अन्योन्यं स्पर्द्धयेव प्रतिदिनमनयास्तेषु गेलाख्य भार्या, गंगा देवीति गंगावदमलहृदयास्तीह जैनांहिलीना ॥ ६ ॥ तत्कुक्षिभूः श्रावक ऊदराज, आधो द्वितीयः किल बूट नामा | द्वाप्यभूतां गुरुदेवभक्तौ मंदोदरी नाम सुता तथास्ति ॥ १० ॥ ऊदाख्यस्य सभीरीति माऊ बूटस्य च प्रिया । आसधरो मंडनश्व तयो पुत्री यथाक्रमम् ॥११॥ अमुना परिवारेण सारेण सहिता शुभा । गंगादेवी गुरोर्वक्त्रादुपदेशामृतं पौ ॥ १२ ॥ आबाल्याद्धर्मकर्माणि तत्वान्यसौ निरंतरं । एकादशांगसूत्राणि लेखयामास हर्षतः ||१३|| विजयिनि खरतरगच्छे जिनभद्रसूरिसाम्राज्ये । गुण' निधि' 'वादु' मिते विक्रमभूपाद् व्रजति वर्षे || १४ || गंगादेवी सुतोपेता, लेखयित्वांग पुस्तकं । दत्तेस्म श्रीतपोरलोपाध्यायेभ्यः प्रमोदतः ॥१५॥ ॥ छ ॥ श्रीः ॥ ग. हस्तलिखित प्रति नधैया पुस्तकालय, सरदारशहर से प्राप्त। इसके पत्र ६ तथा पृष्ठ १८ हैं । प्रत्येक पत्र में ११ पंक्तियां तथा प्रत्येक पंक्ति में ३५ से ४० तक अक्षर हैं । प्रति For Private & Personal Use Only www.jainelibrary.org
SR No.003566
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Panhavagarnaim Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages176
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy