SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ तच्चो वग्गो—पढम अज्झयणं (धण्णे) ६२६ इमासि णं भंते ! इंदभूइपामोक्खाणं चोद्दसण्हं समणसाहस्सीणं कतरे अणगारे महादुक्करकारए चव महाणिज्जरतराए चेव ? एवं खल सेणिया! इमासिं णं इंदभुइपामोक्खाणं चोद्दसण्हं समणसाहस्सीणं धणे अणगारे महादुक्करकारए चेव महाणिज्जरतराए चेव ।। ५६. से केण?णं भते! एवं वुच्चइ, इमासिं' •णं इंदभूइपामोक्खाणं चोद्दसण्हं समण ° साहस्सीणं धणे अणगारे महादुक्करकारए चेव महाणिज्जरतराए चेव ? भगवनो उत्तर-पदं ५७. एवं खलु सेणिया! तेणं कालेणं तेणं समएणं कायंदी नाम नयरी होत्था । धणे दारए उप्पि पासायव.सए विहरइ। तए णं अहं अण्णया कयाई पुवाणुपुवीए चरमाणे गामाणुगामं दूइज्जमाणे जेणेव कायंदी नयरी जेणेव सहसंबवणे उज्जाणे तेणेव उवागए। अहापडिरूवं प्रोग्गहं सोगिम्हित्ता संजमेण तवसा अप्पाणं भावेमाणे ° विहरामि। परिसा निग्गया। तहेव जाव पव्वइए जाव' बिलमिव पण्णगभूएणं अप्पाणणं आहारं आहारेइ। धण्णस्स णं अणगारस्स सरीरवण्णो सवो जाव तवतेयसिरीए अईव-अईव उवसोभेमाणे-उवसोभेमाणे चिट्ठइ । से तेण?णं सेणिया! एवं बुच्च इ 'इमासि णं इंदभूइपामोक्खाणं चोहसण्हं समणसाहस्सीणं धण्णे अणगारे महादुक्करकारए चेव महाणिज्जरतराए चेव ।। सेणिएण धणस्स थवणा-पदं ५८. तए णं से सेणिए राया समणस्स भगवनो महावीरस्स अंतिए एयमद्रं सोच्चा निसम्म हतुटे समणं भगवं महावीरं तिक्खुत्तो याहिण-पयाहिणं करेइ,करेत्ता वदइ नमसइ, वंदित्ता नमंसित्ता जेणेव धण्णे अणगारे तेणेव उवागच्छइ, उवागच्छित्ता धण्णं अणगारं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता एवं क्यासी-धण्णे सि णं तुम देवाणुप्पिया ! सुपुणे 'सि णं तुमं देवाणुप्पिया ! सुकयत्थे" सि णं तुमं देवाणुप्पिया! कयलक्खणे सि णं तुम देवाणुप्पिया ! सुलद्धे णं देवाणुप्पिया ! तव माणुस्सए जम्मजीवियफले त्ति कटु वंदइ नमसइ, वंदित्ता नमंसित्ता जेणेव समणे भगवं महावीरे १. सं० पा०-इमासि जाव साहस्सोणं । २. ५०- ३.४-६। ३. सं० पा०-संजमेणं जाव विहरामि । ४. अ० ३१११-२१ । ५. अ० ३१२१-२७] ६. सं० पा०--बिलमिव जाव आहारेइ । ७. अणमारस्स पादाणं (क, ख, ग, घ)। ८. अ० ३।३१-५२। ६. सं० पा०-सुपुणे सुकयत्थे कयलक्खणे । १०. सकतत्थे (क); सकयत्थे (ख); कयत्थे (घ)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003565
Book TitleAgam 09 Ang 09 Anuttaropapatik Sutra Anuttaraovavai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages118
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuttaropapatikdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy