SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ अणुत्तरोववाइयदसाओ o • छिपणे श्रायवे दिण्णे सुक्के समाणे मिलायमाणे चिट्ठइ, एवामेव धण्णस्स अणगारस्स सीसं सुक्कं* लुक्खं निम्मंसं अट्ठि चम्म छिरत्ताए पण्णायइ, चेवणं मंस सोणियत्ताए' ॥ ५२. घण्णे णं अणगारे सुक्केणं भुक्खेणं पायजंधोरुणा, विगय-तडि-करालेणं कडिasti, पिमिस्सिएणं उदरभायणेणं, जोइज्जमाणेहिं पासुलि - कडएहि, 'क्वत्तमाला तिव" गणेज्जमाणेहि पिट्ठिकरंडगसंधीहि, गंगात रंगभूएणं उकडगसभाएणं, सुक्कसप्प समाणाहि बाहाहिं, सिढिलकडाली' 'विवलंबतेहि " हत्थेहि, कंपणवाइयो विव वेवमाणीए सीसघडीए पम्माणवयणकमले " उभडघडमुहे उच्छुद्धणयणकोसे" जीवंजीवेणं गच्छइ, जीवजीवेणं चिट्ठइ, भासं भासिता गिलाइ, भासं भासमाणे गिलाइ, भासं भासिस्सामि त्ति गिलाइ । से जहानामए इंगालसगडिया इ वा कट्टसगडिया इ वा पत्तसगडिया इवा तिलंडासगडिया इ वा एरंडसगडिया इ वा उन्हे दिण्णा सुक्का समाणी ससद्द गच्छइ, ससद्दं चिट्ठइ, एवामेव धण्णे अणगारे ससद्दं गच्छइ, ससद्दं चिट्ठइ, safar तवेणं, अवचिए मंससोणिएणं, हुयासणे इव भासरासिपलिच्छपणे वेणं तेणं तव यसरीए ग्रईव ईव उवसोभेमाणे उवसोभेमाणे चिट्ठइ ॥ ६२८ सेपियस्स महादुक्करकारय-पुच्छा-पदं ५३. तेणं कालेणं तेणं समएणं रायगिहे नयरे गुणसिलए चेइए । सेणिए राया ॥ ५४. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे । परिसा निग्गया । सेणिए निग्गए | धम्मकहा । परिसा पडिगया || ५५. तए णं से सेणिए राया समणस्स भगवत्रो महावीरस्स अंतिए धम्मं सोच्चा निसम्म समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमसित्ता एवं वयासी १. X ( ख, ग ) 1 २. 'मंस - सोणियत्ताए' अतोये सर्वासु प्रतिसु ' एवं सव्वत्थ । नवरं उपरभावणं कण्णा जोहा उट्ठा एएसि अट्टी न भणइ, चम्मछिरत्ताए पण्णायइत्ति भइ इति पाठोस्ति । परं अस्माभिस्तु सर्वत्र पूर्णः पाठः लिखितः अतोनावश्यकत्वेनासौ पाठान्तररूपेण स्वीकृतः । ३. अणगारे णं (क. ख, ग, घ ) । ४. पट्टी ० ( क ); पिट्ठमवस्सिएणं (वृ) 1 ५. पांसुलि ( ग, घ ) । Jain Education International ६. अक्खमाला तिवा ( क ) ; मालाविव ( ग ) ; ● माला तिवा (घ ) । ७. X ( क ) । ८. सढिल ० ( क, ख, ग ) 1 ९. विचलते हि ( क ); विवचलतेहि ( ख ) । १०. पव्वात ० ( क ग ); पम्माय ( ख ) । ११. उच्छुडु ० ( क्व) १२. सं० पा० - जहा खधश्रो तहा जाव हुयासणे, स्कन्दकप्रकरणे ( भ० २१६४) प्रारम्भे 'इंगालस गडिया' इति पाठो नास्ति । तेनास्य पूर्तिः नायाधम्मकहाओ सूत्रात कृता । For Private & Personal Use Only www.jainelibrary.org
SR No.003565
Book TitleAgam 09 Ang 09 Anuttaropapatik Sutra Anuttaraovavai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages118
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuttaropapatikdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy