________________
४७८
जंबुद्दीवपण्णत्ती ५७. कहि णं भंते ! हेमवए वासे सद्दावई' णामं वट्टवेयड्डपव्वए पण्णत्ते ? गोयमा ! रोहियाए महाणईए पच्चत्थिमेणं, रोहियंसाए महाणईए पुरत्थिमेणं हेमवयवासस्स बहुमज्झदेसभाए, एत्थ णं सद्दावई णामं वट्टवेयड्डपव्वए पण्णत्ते--- एगं जोयणसहस्सं उड्ढं उच्चत्तेणं, अड्डाइज्जाइं जोयणसयाई उव्वेहेणं, सव्वत्थसमे पल्लगसंठाणसंठिए एगं जोयणसहस्सं आयाम-विक्खंभेणं, तिण्णि जोयणसहस्साइं एगं च बावळं जोयणसयं किंचिविसेसाहियं परिक्खेवेणं सव्वरयणाम ए अच्छे । से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समता संपरिक्खित्ते, वेइयावणसंडवण्णओ भाणियव्वो॥
५८. सद्दावइस्स णं वट्टवेयड्डपव्वयस्स उवरि बहुसमरमणिज्जे भूमिभागे पण्णत्ते ।।
५६. तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए, एत्थ णं महं एगे पासायवडेंसए पण्णत्ते--बाढि जोयणाइं अद्धजोयणं च उड्ढं उच्चत्तेणं एक्कतीसं जोयणाई कोसं च आयाम-विक्खंभेणं जाव' सीहासणं सपरिवारं ॥
६०. से केणठेणं भंते ! एवं वुच्चइ -सद्दावई वट्टवेयड्डपव्वए ? सद्दावई वट्टवेयड्डभाववदत्रत्यमनुष्याणामप्यनुभावो नेतव्य ज्ञेया इत्थर्थः (पुत्र); एवं तइयसमाणुभावो इत्यर्थः। ऐरावतग्रहणं भरतस्योपलक्षणार्थं (पुवृपा)। यथा हि भरतैरावतयोस्तृतीयारकमनुष्या १३. जं० २.५६ । एकगव्यूतोच्चत्वादिभावास्तथा अत्रत्या अपि १. प्रस्तुतसूत्रे हेमवत-हरिवर्ष-रम्यक हैरण्यवतसूत्रेषु वृत्तवैताढ्यपर्वतानां देवानां च स्थानाङ्गतः भिन्ना परम्परा विद्यते, द्रष्टव्यं निम्नवतियन्त्रम्
हैमवत
जं०४।५७ वृत्तवैताढ्य सद्दावई
सद्दावाती सद्दावई
साती
ठाण ४१३०७
देव
हरिवर्ष
वृत्तवैताढ्य
जं०४१८४ वियडावई अरुणे
ठाणं ४।३०७ गंधावाती अरुणे
देव
रम्यक
वृत्तवैताढ्य
जं ४१२६४ गंधावई पउमे
ठाण ४१३०७ मालवंतपरिताते पउमे
देव
हैरण्यवत जं०४/२७० मालवंतपरियाए पभासे
वृत्तवैताढ्य
देव २. जं २।१०-१३ ।
ठाणं ४१३०७ वियडावाती
पभासे ३. जं० ४१४८,४६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org