SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २१४ आवश्यक - मूलसूत्रम् -२- ४ / २९ तं बुद्धयवरिसं, तेहिं वज्जियं तव्वजं, सुहमफुसारेहिं पडमाणेहिं फुसियवरिसं, एतेसिं जहासंखं तिण्हपंचसत्तदिणपरओ सव्वं आउकायभावियं भवइ ।। संजमघायस्स सव्वभेदाणं इमो चिंउव्विहो परिहारो- 'दव्वे खेत्ते' पच्छद्धं, अस्य व्याख्याभा. (२१७) दव्वे तं चिय दव्वं खित्ते जहियं तु जच्चिरं कालं । ठाणाइभास भावे मुत्तुं उस्सास उम्मेसे ।। वृ- दव्वओ तं चेव दव्वं महिया सच्चित्तरओ भिन्नवासं वा परिहरिज्जइ । खेत्ते जहिं पडइत्ति-जहिं खेत्ते तं महियाइ पडइ तहिं चेव परिहरिज्जइ, 'जच्चिरं काल' न्ति पडणकालाओ आरब्भ जच्चिरं कालं भवति ‘ठाणाइभास भावे’त्ति भावओ 'ठाणे' त्ति काउस्सग्गं न करेति, न य भासइ, आइसद्दाओ गमनपडिलेहणसज्झायादि न करेति, 'मोत्तुं उस्सास उम्मेसे 'त्ति 'मोत्तुं' ति न पडिसिज्झति उस्सासादिया, अशक्यत्वात् जीवितव्याघातकत्वाच्च, शेषाः क्रियाः सर्वा निषिध्यन्ते, एस उस्सग्गपरिहारो, आइन्नं पुण सच्चित्तरए तिन्निभिन्नवासे तिन्नि पंच सत्त दिना, अओ परं सज्झायादि सव्व न करेति, अन्ने भांति - बुब्बुयवरिसे बुब्बुयवज्जिए य अहोरत्ता पंच, फुसियवरिसे सत्त, अओ परं आउक्कायभाविए सव्वा चेट्ठा निरंभंतित्ति गाथार्थः । । कहं ? - नि. (१३३० ) वासत्ताणावरिया निक्कारण ठंति कजि जयणाए । हत्थत्थंगुलिसन्ना पुत्तावंरिया व भासंति ।। वृ- निक्कारणे वासाकप्पं-कंबली (ता) ए पाउया निहुया सव्वबभंतरे चिट्ठति, अवस्सकायव्वे वत्तव्वे वा कज्जे इमा जयणा - हत्थेण भमुहादिअच्छिवियारेण अंगुलीए वा सन्नत्ति- इमं करेहित्ति, अह एवं नावगच्छइ, मुहपोत्तीय अंतरियाए जयणाए भासंति, गिलाणादिकज्जे वासाकप्पपाउया गच्छंति त्ति ।। संजमघाएत्ति दारं गयं । इदानिं उप्पाएत्ति, तत्थ - नि. (१३३१ ) पंसू अमंसरुहिरे केससिलावुट्ठि तह रउग्घाए । मंसरुहिरे अहोरत्त अवसेसे जच्चिरं सुत्तं ।। वृ- धूलीवरिसं मंसवरिसं रुहिरवरिसं 'केस'त्ति केसवरिसं करगादि सिलावरिसं रयुग्घायपडणं च, एएसिं इमो परिहारो - मंसरुहिरे अहोरतं सज्झाओ न कीरइ, अवसेसा पंसुमाइया जच्चिरं कालं पडंति तत्तियं कालं सुत्तं नंदिमाइयं न पढंतित्ति गाथार्थः । । पंसुरयुग्घायाण इमं वक्खाणंनि. (१३३२) पंसू अच्चित्तरओ रयस्सिलाओ दिसा रउग्धाओ । तत्थ सवाए निव्वायए य सुत्तं परिहरति ।। वृ- धूमागारो आपंडुरो रओ अचित्तो य पंसू भणइ, महास्कन्धावारगमनसमुद्भूत इव विश्रसापरिणामतः समन्ताद्रेणुपतनं रजउद्घातो भण्यते, अहवा एस रओ उग्घाडउ पुन पंसुरिया भन्नइ । एएसु वायसहिएसु निव्वाएसु वा सुत्तपोरिसिं न करेतित्ति गाथार्थः । । किं चान्यत्नि. (१३३३ ) साभाविय तिन्नि दिना सुगिम्हए निक्खिवंति जइ जोगं । तो तंमि पडतंमी करंति संवच्छरज्झायं ।। वृ- एए पंसुरउउग्घाया साभाविया हवेज्जा असाभाविया वा, तत्थ असब्भाविया जे निग्धायभूमिकंपच्दो परागादिदिव्वसहिया, एरिसेसु असाभाविएसु कएवि उस्सग्गे न करेंति सज्झायं, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy