SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ अध्ययनं ४ - [ नि. १३२६] नि. (१३२६) थोवावसेसपोरिसिमज्झयणं वावि जो कुणइ सो उ । नाणाइसाररहियस्स तस्स छलणा उ संसारो ।। २१३ वृ- 'थोवावसेसपोरिसि' कालवेलत्ति जं भणियं होइ, एवं सो उत्ति संबंधो, अज्झयणं-पाठो अविसद्दाओ वक्खाणं वावि जो कुणइ आणादिलंघणे नाणाइसाररहियस्स तस्स छलणा उ संसारोत्तिनाणादिवेफल्लत्तणओ चेव गाथार्थ: ।। तत्राऽऽद्यद्वारावयवार्थप्रतिपादनायाह नि. (१३२७) महिया य भिन्नवासे सच्चित्तरए य संजमे तिविहं । वे खित्ते काले जहियं वा जच्चिरं सव्वं ।। वृ- 'महिय'त्ति धूमिगा 'भिन्नवासे य'त्ति बुद्धदादौ 'सचित्तरए' त्ति अरन्ने वाउद्धुयपुढविरएत्ति भणियं होइ, संजमघाइयं एवं तिविहं होइ, इमं च 'दव्वे 'त्ति तं चैव दव्वं महिगादि 'खेत्ते काले जहिं वे 'ति जहिं खेत्ते महिगादि पडइ जच्चिरं कालं 'सव्वं 'ति भावओ ठाणभासादि परिहरिजइ इति गाथासमुदायार्थः ।। अवयवार्थे तु भाष्यकारः स्वयमेव व्याचष्टे, इह पञ्चविधासज्झाइयस्स, तं कहं परिहरियव्यमिति ?, तप्पसाहगो इमो दिट्टंतो नि. (१३२८) दुग्गाइतोसियनिवो पंचण्हं देइ इच्छियपयारं । गहिए य देइ मुल्लं जणस्स आहारवत्थाई ।। वृ- एगस्स रन्नो पंच पुरिसा, ते बहुसमरलद्धविजया, अन्नया तेहिं अच्चंतविसमं दुग्गं गहियं, तेसिं तुट्ठो राया इच्छियं नगरे पयारं देइ, जं ते किंचि असनाइ वा वत्थाइगं च जनस्स गिद्वंति तस्स वेयणयं सव्वं राया पयच्छइ इति गाथार्थः ।। नि. (१३२९) इक्वेण तोसियतरो गिहमगिहे तस्स सव्वहिं वियरे । 'रत्थाईसु चउण्हं एवं पढमं तु सव्वत्थ ।। वृ-तेसिं पंचण्हं पुरिसाणं एगेन तोसिययरो तस्स गिहावणट्ठाणेसु सव्वत्थ इच्छियपयारं पयच्छइ, ते नारे आसाएजा तस्स राया दंड करेइ, एस दिट्टंतो, इमो उवसंहारो - जहा पंच पुरिसा तहा पंचविहासज्झाइयं, जहा सो एगो अब्भहिततरो पुरिसो एवं पढमं संजमोवघाइयं सव्वं तत्थ ठाणासनादि, तंमि वट्टमाणे न सज्झाओ नेव पडिलेहणादिकावि चेट्ठा कीरइ, इयरेसु चउसु असज्झाइएसु जहा ते चउरो पुरिसो रत्थाइसु चेव अणासाइणिज्जा तहा तेसु सज्झाओ चेव न कीर, सेसा सव्वा चेट्ठा कीरइ आवस्सगादि उक्कालियं च पढिज्जइ । महियाइतिविहस्स संजमोवघाइस्स इमं वक्खाणं भा. (२१६) Jain Education International महिया उ गब्भमासे सच्चित्तरओ अईसिआयंबो । वासे तिन्नि पयारा बुब्बुअ तव्वज्ञ्ज फुसिए य ।। वृ- 'महिय'त्ति धूमिया, सा य कत्तियमग्गसिराइसु गब्भमासेसु हवइ, सा य पडणसमकालं चेव सुहुमत्तणओ सव्वं आउकायभावियं करेति, तत्थ तक्कालसमयं चेव सव्वचेट्ठा निरुंभंति, ववहारसच्चित्तो पुढविक्काओ अरनो वाउन्भूओ आगओ रओ भन्नइ, तस्स सचित्तलक्खणं वन्नओ ईसिं आयंबो दिसंतरे दीसइ, सोवि निरंतरपाएण तिण्हं-ति-दिनानं परओ सव्वं पुढवीकायभावियं करेति, तत्रोत्पातशङ्कासंभवश्च । भिन्नवासं तिविहं-बुद्बुदादि, जत्थ वासे पडमाणे उदगे बुद्बुदा भवन्ति For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy